SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 248 धातुरत्नाकर द्वितीय भाग ॥ अथ क्षान्ता विंशतिः।। ५६६ उक्ष (अर्थ) सेचने। उक्षये स. उदा उक्षयन्ति उक्षयथ उक्षयामः उक्षयेयुः उक्षयेत उक्षयेम उक्षयन्तु उक्षयत उक्षयाम औक्षयन् औक्षयत औक्षयाम | औक्षयम् औचिक्षन् परस्मैपद व. उक्षयति उक्षयतः उक्षयसि उक्षयथ: उक्षयामि उक्षयावः उक्षयेत् उक्षयेताम् उक्षयः उक्षयेतम् उक्षयेयम् उक्षयेव प. उक्षयतु/उक्षयतात् उक्षयताम् उक्षय/उक्षयतात् उक्षयतम् उक्षयाणि उक्षयाव ह्य. औक्षयत् औक्षयताम् औक्षयः औक्षयतम् औक्षयाव अ. औचिक्षत् औचिक्षताम् औचिक्षः औचिक्षतम् औचिक्षम् औचिक्षाव उक्षयाञ्चकार उक्षयाञ्चक्रतुः उक्षयाञ्चकर्थ उक्षयाञ्चक्रथुः उक्षयाञ्चकार/चकर उक्षयाञ्चकृव उक्षयाम्बभूव/उक्षयामास आ. उक्ष्यात् उक्ष्यास्ताम् उक्ष्याः उक्ष्यास्तम् उक्ष्यासम् उक्ष्यास्व उक्षयिता उक्षयितारौ उक्षयितासि उक्षयितास्थः उक्षयितास्मि उक्षयितास्वः भ. उक्षयिष्यति उक्षयिष्यतः उक्षयिष्यसि उक्षयिष्यथ: उक्षयिष्यामि उक्षयिष्याव: क्रि. औक्षयिष्यत् औक्षयिष्यताम् औक्षयिष्यः औक्षयिष्यतम् औचिक्षत औचिक्षाम औक्षयिष्यम औक्षयिष्याव औक्षयिष्याम आत्मनेपद उक्षयते उक्षयेते उक्षयन्ते उक्षयसे उक्षयेथे उक्षयध्वे उक्षयावहे उक्षयामहे उक्षयेत उक्षयेयाताम् उक्षयेरन् उक्षयेथाः उक्षयेयाथाम् उक्षयेध्वम् उक्षयेय उक्षयेवहि उक्षयेमहि उक्षयताम् उक्षयेताम् उक्षयन्ताम् उक्षयस्व उक्षयेथाम् उक्षयध्वम् उक्षय उक्षयावहै उक्षयामहै औक्षयत औक्षयेताम् औक्षयन्त औक्षयथाः औक्षयेथाम् औक्षयध्वम् औक्षये औक्षयावहि औक्षयामहि अ. औचिक्षत औचिक्षेताम् औचिक्षन्त औचिक्षथाः औचिक्षेथाम् औचिक्षध्वम् औचिक्षे औचिक्षावहि औचिक्षामहि उक्षयाञ्चके उक्षयाञ्चक्राते उक्षयाञ्चक्रिरे उक्षयाञ्चकृषे उक्षयाञ्चक्राथे उक्षयाञ्चकृट्वे उक्षयाञ्चक्रे उक्षयाञ्चकृवहे उक्षयाञ्चकृमहे उक्षयाम्बभूव/उक्षयामास आ. उक्षयिषीष्ट उक्षयिषीयास्ताम् उक्षयिषीरन् उक्षयिषीष्ठाः उक्षयिषीयास्थाम् उक्षयिषीदवम् उक्षयिषीध्वम् उक्षयिषीय उक्षयिषीवहि उक्षयिषीमहि उक्षयिता उक्षयितारौ उक्षयितार: उक्षयितासे उक्षयितासाथे उक्षयिताध्वे उक्षयिताहे उक्षयितास्वहे उक्षयितास्महे उक्षयिष्यते उक्षयिष्येते उक्षयिष्यन्ते उक्षयिष्यसे उक्षयिष्येथे उक्षयिष्यध्वे उक्षयिष्ये उक्षयिष्यावहे उक्षयिष्यामहे क्रि. औक्षयिष्यत औक्षयिष्येताम् औक्षयिष्यन्त औक्षयिष्यथाः औक्षयिष्येथाम् औक्षयिष्यध्वम् औक्षयिष्ये औक्षयिष्यावहि औक्षयिष्यामहि उक्षयाञ्चक्रुः उक्षयाञ्चक्र उक्षयाञ्चकृम श्व. उक्ष्याः उक्ष्यास्त उक्ष्यास्म उक्षयितार: उक्षयितास्थ उक्षयितास्मः उक्षयिष्यन्ति उक्षयिष्यथ उक्षयिष्यामः औक्षयिष्यन् औक्षयिष्यत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy