SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 247 दोहयन्तु आर्जिहत प. दोहयतु/दोहयतात् दोहयताम् ___ अदोहयत् अदोहयताम् अदोहयन् अदूदुहत् अदुदुहताम् अदुहन् दोहयाञ्चकार दोहयाञ्चक्रतुः दोहयाञ्चक्रुः . दोह्यात् दोह्यास्ताम् दोह्यासुः श्व. दोहयिता दोहयितारौ दोहयितारः दोहयिष्यति दोहयिष्यतः दोहयिष्यन्ति क्रि. अदोहयिष्यत् अदोहयिष्यताम् अदोहयिष्यन् आत्मनेपद व. दोहयते दोहयेते दोहयन्ते दोहयेत दोहयेयाताम् दोहयेरन् दोहयताम् दोहयेताम् दोहयन्ताम् अदोहयत अदोहयेताम् अदोहयन्त अदूदुहत अदूदुहेताम् अदूदुहन्त प. दोहयाञ्चके दोहयाञ्चक्राते दोहयाञ्चक्रिरे आ. दोहयिषीष्ट दोहयिषीयास्ताम् दोहयिषीरन् दोहयिता दोहयितारौ दोहयितारः भ. दोहयिष्यते दोहयिष्येते दोहयिष्यन्ते क्रि. अदोहयिष्यत अदोहयिष्येताम् अदोहयिष्यन्त ५६४ अर्ह (अर्ह) पूजायाम्। परस्मैपद व. अर्हयति अर्हयतः अर्हयन्ति स. अर्हयेत् अर्हयेताम् अर्हयेयुः प. अर्हयतु/अर्हयतात् अर्हयताम् अर्हयन्तु ह्य. आर्हयत् आर्हयताम् आर्हयन् अ. आर्जिहत् आर्जिहताम् आर्जिहन् प. अर्हयाञ्चकार अर्हयाञ्चक्रतुः आ. अर्थात् अर्यास्ताम् अासुः श्व. अर्हयिता अर्हयितारौ अर्हयितारः भ. अर्हयिष्यति अर्हयिष्यतः अर्हयिष्यन्ति क्रि. आर्हयिष्यत् आहयिष्यताम् आर्हयिष्यन् आत्मनेपद व. अर्हयते अर्हयेते अर्हयन्ते स. अर्हयेत अर्हयेयाताम् अर्हयेरन् अर्हयताम् अर्हयेताम् अर्हयन्ताम् ___ आर्हयत आर्हयेताम् आर्हयन्त आर्जिहेताम् आर्जिहन्त अर्हयाञ्चके अर्हयाञ्चक्राते अर्हयाञ्चक्रिरे अर्हयिषीष्ट अर्हयिषीयास्ताम् अर्हयिषीरन् अर्हयिता अर्हयितारौ अर्हयितार: भ. अर्हयिष्यते अर्हयिष्येते अर्हयिष्यन्ते क्रि. आर्हयिष्यत आहयिष्येताम् आर्हयिष्यन्त ५६५ मह (मह) पूजायाम्। परस्मैपद व. माहयति माहयतः माहयन्ति माहयेत् माहयेताम् माहयेयुः माहयतु/माहयतात् माहयताम् माहयन्तु अमाहयत् अमाहयताम् अमाहयन् अमीमहत् अमीमहताम् अमीमहन् प. माहयाञ्चकार माहयाञ्चक्रतुः माहयाञ्चक्रुः आ. माह्यात् माह्यास्ताम् माह्यासुः श्व. माहयिता माहयितारौ माहयितारः भ. माहयिष्यति भाहयिष्यतः माहयिष्यन्ति क्रि. अमाहयिष्यत् अमाहयिष्यताम् अमाहयिष्यन् आत्मनेपद माहयते माहयेते माहयन्ते माहयेत माहयेयाताम् माहयेरन माहयताम् माहयेताम् माहयन्ताम् अमाहयत अमाहयेताम् अमाहयन्त अ. अमीमहत अमीमहेताम् अमीमहन्त माहयाञ्चक्रे माहयाञ्चक्राते माहयाञ्चक्रिरे माहयिषीष्ट माहयिषीयास्ताम् माहयिषीरन् माहयिता माहयितारौ माहयितार: भ. माहयिष्यते माहयिष्येते माहयिष्यन्ते ___ अमाहयिष्यत अमाहयिष्येताम् अमाहयिष्यन्त अर्हयाञ्चक्रुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy