SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ 246 धातुरत्नाकर द्वितीय भाग | * * * * * तोह्यासुः वृहयाञ्चकृषे वृहयाञ्चक्राथे हयाञ्चकृट्वे | अ. औजिहत औजिहेताम् औजिहन्त वृहयाञ्चक्रे हयाञ्चकृवहे वृहयाञ्चकृमहे ओहयाञ्चके ओहयाञ्चक्राते ओहयाञ्चक्रिरे वृंहयाम्बभूव/वृंहयामास ओहयिषीष्ट ओहयिषीयास्ताम् ओहयिषीरन् आ. वृंहयिषीष्ट वृंहयिषीयास्ताम् वृंहयिषीरन् श्व. ओहयिता ओहयितारौ ओहयितारः वृंहयिषीष्ठाः हयिषीयास्थाम् वृंहयिषीढ्वम् भ. ओहयिष्यते ओहयिष्येते ओहयिष्यन्ते वृंहयिषीध्वम् क्रि. औहयिष्यत औहयिष्येताम् औहयिष्यन्त वृंहयिषीय वृंहयिषीवहि वृंहयिषीमहि ५६२ तुह (तुह्) अर्दने। श्व. वृंहयिता वृंहयितारौ वृंहयितार: परस्मैपद वृंहयितासे वृंहयितासाथे वृंहयिताध्वे व. तोहयति तोहयतः तोहयन्ति वृंहयिताहे वृंहयितास्वहे वृंहयितास्महे स. तोहयेत् तोहयेताम् तोहयेयुः भ. वृंहयिष्यते वृंहयिष्येते वृंहयिष्यन्ते प. तोहयतु/तोहयतात् तोहयताम् तोहयन्तु वृंहयिष्यसे वृंहयिष्येथे हयिष्यध्वे अतोहयत् अतोहयताम् अतोहयन् वृंहयिष्ये वृंहयिष्यावहे वृंहयिष्यामहे अ. अतूतुहत् अतूतुहताम् अतूतुहन् क्रि. अवृंहयिष्यत अहयिष्येताम् अवृंहयिष्यन्त प. तोहयाञ्चकार तोहयाञ्चक्रतुः तोहयाञ्चक्रुः अहयिष्यथाः अवृंहयिष्येथाम् अहयिष्यध्वम् आ. तोह्यात् तोह्यास्ताम् अवृंहयिष्ये अवृंहयिष्यावहि अवृहयिष्यामहि श्व. तोहयिता तोहयितारौ तोहयितारः ५६१ उह (उह्) अर्दनेः भ. तोहयिष्यति तोहयिष्यतः तोहयिष्यन्ति परस्मैपद क्रि. अतोहयिष्यत् अतोहयिष्यताम् अतोहयिष्यन् व. ओहयति ओहयतः ओहयन्ति आत्मनेपद स. ओहयेत् ओहयेताम् ओहयेयुः व. तोहयते तोहयेते तोहयन्ते प. ओहयतु/ओहयतात् ओहयताम् ओहयन्तु तोहयेत तोहयेयाताम् तोहयेरन् औहयत् औहयताम् औहयन् तोहयताम् तोहयेताम् तोहयन्ताम् अ. औजिहत् औजिहताम् औजिहन् अतोहयत अतोहयेताम् अतोहयन्त प. ओहयाञ्चकार ओहयाञ्चक्रतुः ओहयाञ्चक्रुः अतूतुहत अतूतुहेताम् अतूतुहन्त . ओह्यात् ओह्यास्ताम् ओह्यासुः तोहयाञ्चके तोहयाञ्चक्राते तोहयाञ्चक्रिरे श्व. ओहयिता ओहयितारौ ओहयितारः तोहयिषीष्ट तोहयिषीयास्ताम् तोहयिषीरन् भ. ओहयिष्यति ओहयिष्यतः ओहयिष्यन्ति तोहयिता तोहयितारौ तोहयितारः क्रि. औहयिष्यत् औहयिष्यताम् ___ औहयिष्यन् तोहयिष्यते तोहयिष्येते तोहयिष्यन्ते आत्मनेपद . अतोहयिष्यत अतोहयिष्येताम् अतोहयिष्यन्त ओहयते ओहयेते ओहयन्ते ५६३ दुह (दुह्) अर्दने। ओहयेत ओहयेयाताम् ओहयेरन् परस्मैपद ओहयताम् ओहयेताम् ओहयन्ताम् व. दोहयति दोहयतः दोहयन्ति ह्य. औहयत औहयेताम् औहयन्त स. दोहयेत् दोहयेताम् दोहयेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy