SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (तुदादिगण) 565 द्रोणयेताम् अ. अमीमृणत अमीमृणेताम अमीमृणन्त ह्य. अपोणयत् अपोणयताम अपोणयन् प. मर्णयाञ्चक्रे मर्णयाञ्चक्राते मर्णयाञ्चक्रिरे अ. अपूपुणत् अपूपुणताम् अपूपुणन् आ. मर्णयिषीष्ट मर्णयिषीयास्ताम् मर्णयिषीरन् प. पोणयाञ्चकार पोणयाञ्चक्रतुः पोणयाञ्चक्रुः श्व. मर्णयिता मर्णयितारौ मर्णयितारः आ. पोण्यात् पोण्यास्ताम् पोण्यासुः भ, मर्णयिष्यते मर्णयिष्येते मर्णयिष्यन्ते श्व. पोणयिता पोणयितारौ पोणयितारः क्रि. अमर्णयिष्यत अमर्णयिष्येताम् अमर्णयिष्यन्त | भ. पोणयिष्यति पोणयिष्यतः पोणयिष्यन्ति १३६३ दूणत् (दूण) गतिकोटिल्ययोश्च ।। क्रि, अपोणयिष्यत् अपोणयिष्यताम् अपोणयिष्यन परस्मैपद आत्मनेपद व. द्रोणयति द्रोणयतः द्रोणयन्ति व. पोणयते पोणयेते पोणयन्ते स. द्रोणयेत् द्रोणयेयु: स. पोणयेत पोणयेयाताम् पोणयेरन् प. द्रोणयतु/द्रोणयतात् द्रोणयताम् द्रोणयन्तु प. पोणयताम् पोणयेताम् पोणयन्ताम् ह्य, अद्रोणयत् अद्रोणयताम् अद्रोणयन् ह्य. अपोणयत अपोणयेताम् अपोणयन्त अ. अदुगुणत् अदुदुणताम् अदुदुणन् अ. अपूपुणत अपूपुणेताम अपूपुणन्त प. द्रोणयाञ्चकार द्रोणयाञ्चक्रतुः द्रोणयाञ्चक्रुः प. पोणयाञ्चके पोणयाञ्चक्राते पोणयाञ्चक्रिरे आ. द्रोण्यात् द्रोण्यास्ताम् द्रोण्यासुः आ. पोणयिषीष्ट पोणयिषीयास्ताम् पोणयिषीरन् २. द्रोणयिता द्रोणयितारौ द्रोणयितार: श्व. पोणयिता पोणयितारौ पोणयितारः भ. द्रोणयिष्यति द्रोणयिष्यतः द्रोणयिष्यन्ति भ. पोणयिष्यते पोणयिष्येते पोणयिष्यन्ते क्रि. अद्रोणयिष्यत् अद्रोणयिष्यताम् अद्रोणयिष्यन् क्रि. अपोणयिष्यत अपोणयिष्येताम् अपोणयिष्यन्त आत्मनेपद १३६५ मुणत् (मुण्) प्रतिज्ञाने । व. द्रोणयते द्रोणयेते द्रोणयन्ते परस्मैपद स. द्रोणयेत द्रोणयेयाताम् द्रोणयेरन् व. मोणयति मोणयतः मोणयन्ति प. द्रोणयताम् द्रोणयेताम् द्रोणयन्ताम् स. मोणयेत् मोणयेताम् मोणयेयुः ह्य. अद्रोणयत अद्रोणयेताम् अद्रोणयन्त प. मोणयतु/मोणयतात् मोणयताम् मोणयन्तु अ. अदुदुणत अदुदुणेताम अदुद्रुणन्त ह्य. अमोणयत् अमोणयताम् अमोणयन् प. द्रोणयाञ्चके द्रोणयाञ्चक्राते द्रोणयाञ्चक्रिरे अ. अमूमुणत् अमूमुणताम् अमूमुणन् आ. द्रोणयिषीष्ट द्रोणयिषीयास्ताम् द्रोणयिषीरन् प. मोणयाञ्चकार मोणयाञ्चक्रतुः मोणयाञ्चक्रुः श्व. द्रोणयिता द्रोणयितारौ द्रोणयितार: आ. मोण्यात् मोण्यास्ताम् मोण्यासुः भ. द्रोणयिष्यते द्रोणयिष्येते द्रोणयिष्यन्ते श्व. मोणयिता मोणयितारौ मोणयितार: क्रि. अद्रोणयिष्यत अद्रोणयिष्येताम् अद्रोणयिष्यन्त भ. मोणयिष्यति मोणयिष्यतः मोणयिष्यन्ति १३६४ पुणत् (पुण) शुभे । क्रि. अमोणयिष्यत् अमोणयिष्यताम् अमोणयिष्यन् परस्मैपद आत्मनेपद व. पोणयति पोणयतः पोणयन्ति व. मोणयते मोणयेते मोणयन्ते स. पोणयेत् पोणयेताम् पोणयेयुः स. मोणयेत मोणयेयाताम् मोणयेरन् प. पोणयतु/पोणयतात् पोणयताम् प. मोणयताम् मोणयेताम् मोणयन्ताम् पोणयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy