SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ 566 चासुः कोणयेताम् ह्य. अमोणयत अमोणयेताम् अमोणयन्त अ. अमूमुणत अमूमुणेताम अमूमुणन्त प. मोणयाञ्चक्रे मोणयाञ्चक्राते मोणयाञ्चक्रिरे आ. मोणयिषीष्ट मोणयिषीयास्ताम् मोणयिषीरन् श्व. मोणयिता मोणयितारौ मोणयितार: भ. मोणयिष्यते मोणयिष्येते मोणयिष्यन्ते क्रि. अमोणयिष्यत अमोणयिष्येताम् अमोणयिष्यन्त १३६६ कुणत् (कुण्) शब्दोपकरणयोः । परस्मैपद व. कोणयति कोणयतः कोणयन्ति स. कोणयेत् कोणयेयुः प. कोणयतु/कोणयतात् कोणयताम् कोणयन्तु ह्य. अकोणयत् अकोणयताम् अकोणयन् अ. अचूकुणत् अचूकुणताम् अचूकुणन् प. कोणयाञ्चकार कोणयाञ्चक्रतुः कोणयाञ्चक्रुः आ. कोण्यात् कोण्यास्ताम् श्व. कोणयिता कोणयितारौ कोणयितारः भ. कोणयिष्यति कोणयिष्यतः कोणयिष्यन्ति क्रि. अकोणयिष्यत् अकोणयिष्यताम् अकोणयिष्यन् आत्मनेपद व. कोणयते कोणयेते कोणयन्ते स. कोणयेत कोणयेयाताम् कोणयेरन् प. कोणयताम् कोणयेताम् कोणयन्ताम् ह्य. अकोणयत अकोणयेताम् अकोणयन्त अ. अचूकुणत अचूकुणेताम अचूकुणन्त प. कोणयाञ्चके कोणयाञ्चक्राते कोणयाञ्चक्रिरे आ. कोणयिषीष्ट कोणयिषीयास्ताम् कोणयिषीरन् श्व. कोणयिता कोणयितारौ कोणयितार: भ. कोणयिष्यते कोणयिष्येते कोणयिष्यन्ते क्रि. अकोणयिष्यत अकोणयिष्येताम् अकोणयिष्यन्त १३६७ घुणत् (घुण्) भ्रमणे। ७०८ घुणिवद्रूपाणि । १३६८ घूर्णत् (घूर्ण) भ्रमणे । ७०९ पूर्णिवद्रूपाणि । कोण्यासुः धातुरत्नाकर द्वितीय भाग १३६९ चूतैत् (वृत्) हिंसाग्रन्थयोः । परस्मैपद व. चर्तयति चर्तयतः चर्तयन्ति स. चर्तयेत् चर्तयेताम् चर्तयेयुः प. चर्तयतु/चर्तयतात् चर्तयताम् चर्तयन्तु ह्य. अचर्तयत् अचर्तयताम् अचर्तयन् अ. अचीचूतत् अचीचूतताम् अचीचूतन् प. चर्तयाञ्चकार चर्तयाञ्चक्रतुः चर्तयाञ्चक्रुः आ. चात् चास्ताम् श्व. चर्तयिता चर्तयितारौ चर्तयितार: भ. चर्तयिष्यति चर्तयिष्यतः चर्तयिष्यन्ति क्रि. अचर्तयिष्यत् अचर्तयिष्यताम् अचर्तयिष्यन आत्मनेपद व. चर्तयते चर्तयेते चर्तयन्ते स. चर्तयेत चर्तयेयाताम् चर्तयेरन् प. चर्तयताम् चर्तयेताम् चर्तयन्ताम् ह्य. अचर्तयत अचर्तयेताम् अचर्तयन्त अ. अचीचूतत अचीचतेताम अचीचूतन्त प. चर्तयाञ्चके चर्तयाञ्चक्राते चर्तयाञ्चक्रिरे आ. चर्तयिषीष्ट चर्तयिषीयास्ताम् चर्तयिषीरन् श्व. चर्तयिता चर्तयितारौ चर्तयितारः भ. चर्तयिष्यते चर्तयिष्येते चर्तयिष्यन्ते क्रि. अचर्तयिष्यत अचर्तयिष्येताम् अचर्तयिष्यन्त १३७० णुदत् (नुद्) प्रेरणे । परस्मैपद व. नोदयति नोदयतः नोदयन्ति स. नोदयेत् नोदयेताम् नोदयेयुः प. नोदयतु/नोदयतात् नोदयताम् ह्य. अनोदयत् अनोदयताम् अनोदयन् अ. अनूनुदत् अनूनुदताम् अनूनुदन् प. नोदयाञ्चकार नोदयाञ्चक्रतुः नोदयाञ्चक्रुः आ. नोद्यात् नोद्यास्ताम् श्व. नोदयिता नोदयितारौ नोदयितारः | भ. नोदयिष्यति नोदयिष्यतः नोदयिष्यन्ति को नोदयन्तु नोद्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy