SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (तुदादिगण) क्रि. अनोदयिष्यत् व. नोदयते स. नोदयेत प. नोदयताम् ह्य. अनोदयत अनोदयिष्यताम् आत्मनेपद नोदयेते व. वेधयते स. वेधयेत प. वेधयताम् ह्य. अवेधयत अ. अवीविधत प. वेधयाञ्चक्रे आ. वेधयिषीष्ट श्व. वेधयिता नोदयेयाताम् नोदयेताम् अनोदताम् अनूनुदेताम नोदयाञ्चक्राते Jain Education International अ. अनूनुदत प. नोदयाञ्चक्रे आ. नोदयिषीष्ट श्व. नोदयिता भ. नोदयिष्यते क्रि. अनोदयिष्यत अनोदयिष्येताम् अनोदयिष्यन्त १३७१ षद्लृत् (सद्) अवसादने । ७६६ षद्वद्रूपाणि । १३७२ विधत् (विघ्) विधाने । परस्मैपद व. वेधयति वेधयतः स. वेधयेत् वेधयेताम् प. वेधयतु/वेधयतात् वेधयताम् ह्य. अवेधयत् अ. अवीविधत् प. वेधयाञ्चकार आ. वेध्यात् श्व. वेधयिता भ. वेधयिष्यति क्रि. अवेधयिष्यत् नोदयितारौ नोदयिष्येते नोदयिषीयास्ताम् नोदयिषीरन् नोदयितार: नोदयिष्यन्ते अवेधताम् अवीविधताम् अनोदयिष्यन् वेधयाञ्चक्रतुः वेध्यास्ताम् वेधयितारौ वेधयिष्यतः नोदयन्ते नोदयेरन् नोदयन्ताम् अनोदयन्त अनूनुदन्त नोदयाञ्चक्रिरे वेधयेयाताम् वेधयेताम् अवेधताम् अवीविधेताम वेधाञ्चक्राते वेधयन्ति वेधयेयुः वेधयन्तु अवेधयन् अवीविधन् वेधयाञ्चक्रुः वेध्यासुः वेधयितारः वेधयिष्यन्ति अवेधयिष्यताम् अवेधयिष्यन् आत्मनेपद वेधयेते वेधयन्ते वेधयेरन् वेधयन्ताम् अवेधयन्त अवीविधन्त वेधयाञ्चक्रिरे वेधयिषीयास्ताम् वेधयिषीरन् वेधयितारौ वेधयितारः भ. वेधयिष्यते क्रि. अवेधयिष्यत व. जोनयति स. जोनयेत् जनताम् प. जोनयतु / जोनयतात् जोनयताम् अजोनयताम् ह्य. अजोनयत् अ. अजूजुनत् प. जोनयाञ्चकार आ. जोन्यात् श्व. जोनयिता भ. जोनयिष्यति क्रि. अजोनयिष्यत् व. जोनयते स. जोनयेत प. जोनयताम् ह्य. अजोनयत १३७३ जुनत् (जुन्) गतौ । परस्मैपद अ. अजूजुनत प. जोनयाञ्चक्रे आ. जोनयिषीष्ट श्व. जोनयिता भ. जोनयिष्यते क्रि. अजोनयिष्यत वेधयिष्येते अवेधयिष्येताम् For Private & Personal Use Only जोनयतः अ. अशूशुनत् प. शोनयाञ्चकार जनताम् जोन ताम् अजोन ताम् अजूजुनताम् अजूजुनन् जोनयाञ्चक्रतुः जोनयाञ्चक्रुः जोयास्ताम् जोन्यासुः जोयितारौ जोनयितारः जोनयिष्यतः जोनयिष्यन्ति अजोनयिष्यताम् अजोनयिष्यन् आत्मनेपद जोनयेते व. शोनयति शोनयतः स. शोनयेत् शोनाम् प. शोनयतु / शोनयतात् शोनयताम् ह्य. अशोत् अशोना वेधयिष्यन्ते अवेधयिष्यन्त परस्मैपद जनयन्ति जोनयेयुः जोनयन्तु अजोनयन् १३७४ शुनत् (शुन्) गतौ । अजूजुता अजूजुनन्त जोनयाञ्चक्राते जोनयाञ्चक्रिरे जोनयिषीयास्ताम् जोनयिषीरन् जोनयितारौ जोनयितारः जोनयिष्येते जोनयिष्यन्ते अजोनयिष्येताम् अजोनयिष्यन्त अशूशुनताम् शोनयाञ्चक्रतुः जोनयन्ते जोनरन् जोनयन्ताम् अजोनयन्त 567 शोनयन्ति शोनयेयुः शोनयन्तु अशोनयन् अशूशुनन् शोनयाञ्चक्रुः www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy