SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ 568 धातुरत्नाकर द्वितीय भाग शोन्यासुः रेफ्यासुः आ. शोन्यात् शोन्यास्ताम् श्व. शोनयिता शोनयितारौ शोनयितारः भ. शोनयिष्यति शोनयिष्यतः शोनयिष्यन्ति क्रि. अशोनयिष्यत् अशोनयिष्यताम् अशोनयिष्यन् आत्मनेपद व. शोनयते शोनयेते शोनयन्ते स. शोनयेत शोनयेयाताम् शोनयेरन् प. शोनयताम् शोनयेताम् शोनयन्ताम् ह्य. अशोनयत अशोनयेताम् अशोनयन्त अ. अशूशुनत अशूशुनेताम अशूशुनन्त प. शोनयाञ्चक्रे शोनयाञ्चक्राते शोनयाञ्चक्रिरे आ. शोनयिषीष्ट शोनयिषीयास्ताम शोनयिषीग्न श्व. शोनयिता शोनयितारौ शोनयितार: भ. शोनयिष्यते शोनयिष्येते शोनयिष्यन्ते क्रि. अशोनयिष्यत अशोनयिष्येताम् अशोनयिष्यन्त १३७५ छुपंत् (छुप्) पर्छ । परस्मैपद व. छोपयति छोपयतः छोपयन्ति स. छोपयेत् छोपयेताम् छोपयेयुः प. छोपयतु/छोपयतात् छोपयताम् छोपयन्तु ह्य. अच्छोपयत् अच्छोपयताम् अच्छोपयन् अ. अचुच्छुपत् अचुच्छुपताम् अचुच्छुपन् प. छोपयाञ्चकार छोपयाञ्चक्रतुः छोपयाञ्चक्रुः आ. छोप्यात् छोप्यास्ताम् श्व. छोपयिता छोपयितारौ छोपयितारः भ. छोपयिष्यति छोपयिष्यतः छोपयिष्यन्ति क्रि. अच्छोपयिष्यत् अच्छोपयिष्यताम् अच्छोपयिष्यन् आत्मनेपद व. छोपयते छोपयेते छोपयन्ते स. छोपयेत छोपयेयाताम् छोपयेरन् प. छोपयताम् छोपयेताम् छोपयन्ताम् ह्य. अच्छोपयत अच्छोपयेताम् अच्छोपयन्त अ. अचुच्छुपत अचुच्छुपेताम अचुच्छुपन्त प. छोपयाञ्चके छोपयाञ्चक्राते छोपयाञ्चक्रिरे आ. छोपयिषीष्ट छोपयिषीयास्ताम् छोपयिषीरन् श्व. छोपयिता छोपयितारौ छोपयितारः भ. छोपयिष्यते छोपयिष्येते छोपयिष्यन्ते क्रि. अच्छोपयिष्यत अच्छोपयिष्येताम अच्छोपयिष्यन्त १३७६ रिफत् (रिफ्) कत्थनयुद्धहिंसादानेषु । परस्मैपद व. रेफयति रेफयतः रेफयन्ति स. रेफयेत् रेफयेताम् रेफयेयुः प. रेफयतु/रेफयतात् रेफयताम् रेफयन्तु ह्य. अरेफयत् अरेफयताम् अरेफयन् अ. अरीरिफत् अरीरिफताम् अरीरिफन् प. रेफयाञ्चकार रेफयाञ्चक्रतुः रेफयाञ्चक्रुः आ. रेफ्यात् रेफ्यास्ताम् श्व. रेफयिता रेफयितारौ रेफयितार: भ. रेफयिष्यति रेफयिष्यतः रेफयिष्यन्ति क्रि. अरेफयिष्यत् अरेफयिष्यताम् अरेफयिष्यन् आत्मनेपद व. रेफयते रेफयेते रेफयन्ते स. रेफयेत रेफयेयाताम् रेफयेरन् प. रेफयताम् रेफयेताम् रेफयन्ताम् ह्य. अरेफयत अरेफयेताम् अरेफयन्त अ. अरीरिफत अरीरिफेताम अरीरिफन्त प. रेफयाञ्चके रेफयाञ्चक्राते रेफयाञ्चक्रिरे आ. रेफयिषीष्ट रेफयिषीयास्ताम् रेफयिषीरन् श्व. रेफयिता रेफयितारौ रेफयितारः भ. रेफयिष्यते रेफयिष्येते रेफयिष्यन्ते क्रि. अरेफयिष्यत अरेफयिष्येताम् अरेफयिष्यन्त १३७७ तृफत् (तृफ्) तृप्तौ । ३४७ दृफवद्रूपाणि । १३७८ तृम्फत् (तृम्फ्) तृप्तौ । ३४८ तृम्फवद्रूपाणि । १३७९ ऋफत् (ऋफ्) हिंसायाम् । परस्मैपद व. अर्फयति अर्फयतः अर्फयन्ति स. अर्फयेत् अर्फयेताम छोप्यासुः अर्फयेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy