SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (तुदादिगण) 569 प. ऋम्फयताम् ऋम्फयेताम् ऋम्फयन्ताम् ह्य. आर्पयत आर्पयेताम् आफयन्त अ. आर्पिफत आर्पिफेताम आर्पिफन्त प. ऋम्फयाञ्चके ऋम्फयाञ्चक्राते ऋम्फयाञ्चक्रिरे आ. ऋम्फयिषीष्ट ऋम्फयिषीयास्ताम् ऋम्फयिषीरन् श्व, ऋम्फयिता ऋम्फयितारौ ऋम्फयितारः भ. ऋम्फयिष्यते ऋम्फयिष्यते ऋम्फयिष्यन्ते | क्रि. आर्पयिष्यत आर्फयिष्येताम् आर्पयिष्यन्त १३८१ दृफत् (दृफ्) उत्क्ले शे। परस्मैपद प. अर्फयतु /अर्फयतात् अर्फयताम् अर्फयन्तु ह्य. आर्फयत् आर्फयताम् आर्फयन् अ. आर्पिफत् आर्पिफताम् आर्पिफन् प. अर्फयाञ्चकार अर्फयाञ्चक्रतुः अर्फयाञ्चक्रुः आ. अपात् अास्ताम् अासुः श्व. अर्फयिता अर्फयितारौ अर्फयितार: भ. अर्फयिष्यति अर्पयिष्यतः अर्फयिष्यन्ति क्रि. आर्फयिष्यत् आर्फयिष्यताम् आर्फयिष्यन् आत्मनेपद व. अर्फयते अर्फयेते अर्फयन्ते स. अर्फयत अर्फयेयाताम् अर्फयेरन् प. अर्फयताम् अर्फयेताम् अर्फयन्ताम् हा. आर्फयत आर्फयेताम आर्फयन्त अ. आर्पिफत आर्पिफेताम आर्पिफन्त प. अर्फयाञ्चके अर्फयाञ्चक्राते अर्फयाञ्चक्रिरे आ. अर्फयिषीष्ट अर्फयिषीयास्ताम् अर्पयिषीरन् श्व. अर्फयिता अर्फयितारौ अर्फयितारः भ. अर्फयिष्यते अर्फयिष्येते अर्फयिष्यन्ते क्रि. आर्फयिष्यत आर्फयिष्येताम् आर्फयिष्यन्त १३८० ऋम्फत् (ऋम्फ्) हिंसायाम् । परस्मैपद व. ऋम्फयति ऋम्फयतः ऋम्फयन्ति स, ऋम्फयेत् ऋम्फयेताम् ऋम्फयेयुः प. ऋम्फयतु/ऋम्फयतात् ऋम्फयताम् ऋम्फयन्तु ह्य. आर्पयत् आर्पयताम् आर्पयन् अ. आर्पिफत् आर्पिफताम् आर्पिफन् प. ऋम्फयाञ्चकार ऋम्फयाञ्चक्रतुः ऋम्फयाञ्चक्रुः आ. ऋम्फ्यात् ऋम्फ्यास्ताम् ऋम्पयासुः श्व. ऋभ्फयिता ऋम्फयितारौ ऋम्फयितारः भ. ऋम्फयिष्यति ऋम्फयिष्यतः ऋम्फयिष्यन्ति क्रि. आम्र्पयिष्यत् आर्पयिष्यताम् आर्पयिष्यन् आत्मनेपद व. ऋम्फयते ऋम्फयेते ऋम्फयन्ते स. ऋम्फयेत ऋम्फयेयाताम् ऋम्फयेरन् दर्पयन्ति दर्फयेयुः दर्फयन्तु अदर्फयन् अदीदृफन् दर्पयाञ्चक्रुः दासुः दर्फयितारः दर्पयिष्यन्ति अदर्पयिष्यन् व. दर्फयति दर्पयतः स. दर्पयेत् दर्पयेताम् प. दर्पयतु/दर्पयतात् दर्पयताम् ह्य. अदर्फयत् अदर्पयताम् अ. अदीदृफत् अदीदृफताम् प. दर्फयाञ्चकार दर्फयाञ्चक्रतुः आ. दात् दास्ताम् श्व. दर्पयिता दर्फयितारौ भ. दर्पयिष्यति दर्पयिष्यतः क्रि. अदर्पयिष्यत् अदर्पयिष्यताम् आत्मनेपद व. दर्फयते दर्फयेते स. दर्पयेत दर्फयेयाताम् प. दर्फयताम् दर्पयेताम् ह्य. अदर्फयत अदर्पयेताम् अ. अदीदृफत अदीदृफेताम प. दर्फयाञ्चके दर्फयाञ्चक्राते आ. दर्पयिषीष्ट दर्पयिषीयास्ताम् श्व. दर्फयिता दर्फयितारौ भ. दर्पयिष्यते दर्पयिष्येते क्रि. अदर्पयिष्यत अदर्पयिष्येताम् दर्फयन्ते दर्फयेरन् दर्फयन्ताम् अदर्फयन्त अदीदृफन्त दर्फयाञ्चक्रिरे दर्पयिषीरन् दर्फयितारः दर्पयिष्यन्ते अदर्पयिष्यन्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy