SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ 564 धातुरत्नाकर द्वितीय भाग प. काडयाञ्चक्रे काडयाञ्चक्राते काडयाञ्चक्रिरे । आ. काडयिषीष्ट काडयिषीयास्ताम् काडयिषीरन् श्व. काडयिता काडयितारौ काडयितारः भ, काडयिष्यते काडयिष्येते काडयिष्यन्ते क्रि, अकाडयिष्यत अकाडयिष्येताम् अकाडयिष्यन्त १३६० पृणत् (पृण्) प्रीणने । परस्मैपद व. पर्णयति पर्णयत: पर्णयन्ति स. पर्णयेत् पर्णयेताम् पर्णयेयु: प. पर्णयतु/पर्णयतात् पर्णयताम् पर्णयन्तु ह्य. अपर्णयत् अपर्णयताम् अपर्णयन् अ. अपीपृणत् अपीपृणताम् अपीपृणन् प. पर्णयाञ्चकार पर्णयाञ्चक्रतुः पर्णयाञ्चक्रुः आ. पात् पास्ताम् पासुः श्व. पर्णयिता पर्णयितारौ पर्णयितारः भ, पर्णयिष्यति पर्णयिष्यतः पर्णयिष्यन्ति क्रि. अपर्णयिष्यत् अपर्णयिष्यताम् अपर्णयिष्यन् आत्मनेपद व. पर्णयते पर्णयेते पर्णयन्ते स. पर्णयेत पर्णयेयाताम् पर्णयेरन् प. पर्णयताम् पर्णयेताम् पर्णयन्ताम् ह्य. अपर्णयत अपर्णयेताम् अपर्णयन्त अ. अपीपृणत अपीपृणेताम अपीपृणन्त प. पर्णयाञ्चक्रे पर्णयाञ्चक्राते पर्णयाञ्चक्रिरे आ. पर्णयिषीष्ट पर्णयिषीयास्ताम् पर्णयिषीरन् श्व. पर्णयिता पर्णयितारौ पर्णयितारः भ. पर्णयिष्यते पर्णयिष्येते पर्णयिष्यन्ते क्रि. अपर्णयिष्यत अपर्णयिष्येताम् अपर्णयिष्यन्त १३६१ तुणत् (तुण) कौटिल्ये। परस्मैपद व. तोणयति तोणयतः तोणयन्ति स. तोणयेत् तोणयेताम तोणयेयुः प. तोणयतु/तोणयतात् तोणयताम् तोणयन्तु ह्य. अतोणयत् अतोणयताम् अतोणयन् अ. अतूतुणत् अतूतुणताम् अतूतुणन् प. तोणयाञ्चकार तोणयाञ्चक्रतुः तोणयाञ्चक्रुः आ. तोण्यात् तोण्यास्ताम् तोण्यासुः श्व. तोणयिता तोणयितारौ तोणयितारः भ. तोणयिष्यति तोणयिष्यतः तोणयिष्यन्ति क्रि, अतोणयिष्यत् अतोणयिष्यताम् अतोणयिष्यन् आत्मनेपद व. तोणयते तोणयेते तोणयन्ते स. तोणयेत तोणयेयाताम् तोणयेरन् प. तोणयताम् तोणयेताम् तोणयन्ताम् ह्य. अतोणयत अतोणयेताम् अतोणयन्त अ. अतूतुणत अतूतुणेताम अतूतुणन्त प. तोणयाञ्चके तोणयाञ्चक्राते तोणयाञ्चक्रिरे आ. तोणयिषीष्ट तोणयिषीयास्ताम तोणयिषीरन श्व. तोणयिता तोणयितारौ तोणयितार: भ. तोणयिष्यते तोणयिष्येते तोणयिष्यन्ते क्रि, अतोणयिष्यत अतोणयिष्येताम् अतोणयिष्यन्त १३६२ मृणत् (मृण्) हिंसायाम् । परस्मैपद व. मर्णयति मर्णयतः मर्णयन्ति स. मर्णयेत् मर्णयेताम् मर्णयेयुः प. मर्णयतु/मर्णयतात् मर्णयताम् मर्णयन्तु ह्य. अमर्णयत् अमर्णयताम् अमर्णयन् अ. अमीमृणत् अमीमृणताम् अमीमृणन् प. मर्णयाञ्चकार मर्णयाञ्चक्रतुः मर्णयाञ्चक्रुः आ. मात् मास्ताम् मासुः श्व. मर्णयिता मर्णयितारौ मर्णयितार: भ. मर्णयिष्यति मर्णयिष्यतः मर्णयिष्यन्ति क्रि. अमर्णयिष्यत अमर्णयिष्यताम् अमर्णयिष्यन् आत्मनेपद व, मर्णयते मर्णयेते मर्णयन्ते स. मर्णयेत मर्णयेयाताम् मर्णयेरन् प. मर्णयताम् मर्णयेताम् मर्णयन्ताम् ह्य. अमर्णयत अमर्णयेताम् अमर्णयन्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy