SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ 162 श्व अर्बयिता अर्थयितासि अर्बयितास्मि भ. अर्बयिष्यति अर्बयिष्यसि अर्बयिष्यामि क्रि. आर्बयिष्यत् आर्बयिष्यः आर्बयिष्यम् व. अर्धयते अर्बयसे अर्बये स. अर्जयेत अर्बयेथाः अर्बयेय प. अर्बयताम् अर्बयस्व अर्बयै ह्य. आर्बयत आर्बयथाः आर्बय अ. आबिंबत आर्बिबथाः आबिबे आ. अर्बयिषीष्ट ' अर्बयिषीष्ठाः अर्बयिषीय श्व अर्बयिता अर्बयितारौ अर्बयितार: अर्बयितास्थः अर्बयितास्थ अर्बयितास्वः अर्बयितास्मः अर्बयिष्यतः अर्बयिष्यन्ति अर्बयिष्यथः अर्बयिष्यथ Jain Education International अर्बयिष्यावः अर्बयिष्यामः आर्बयिष्यताम् आर्बयिष्यन् आर्बयिष्यतम् आर्बयिष्यत आर्बयिष्याव आर्बयिष्याम आत्मनेपद अर्बयेते अर्बयेथे अर्बयावहे अर्बयेयाताम् अर्बयेयाथाम् अर्बयेवहि अर्बयेताम् अर्बयेथाम् अर्बया है आर्बयेताम् आर्बयेथाम् आर्बयावहि आर्बिबेताम् अर्बयन्ते अर्बयध्वे अर्बयाम अर्बयेरन् अर्बयेध्वम् अर्बयेमहि अर्बयिषीवहि अर्बयितारौ अर्बयन्ताम् अर्बयध्वम् अर्बयाम आर्बयन्त आयध्वम् आर्बयामहि बिन्त आर्बिबध्वम् अर्बयितासे अर्बयिताहे भ. अर्बयिष्यते अर्बयिष्यसे अर्बयिष्ये क्रि. आर्बयिष्यत व. कर्बयते आ स. कर्बयेत आर्बिबावहि प. कर्बयताम् प अर्बयाञ्चक्रे अर्बयाञ्चक्राते अर्बयाञ्चक्रिरे ह्य. अकर्बयत अर्बयाञ्चकृदवे अ. अचकर्बत अर्बयाञ्चकृषे अर्बयाञ्चक्राथे अर्बयाञ्चक्रे अर्बयाञ्चकृवहे अयाञ्चकृम प. कर्बयाञ्चक्रे अयाम्बभूव/अर्बयामास आ. कर्बयिषीष्ट अर्बयिषीयास्ताम् अर्बयिषीरन् श्व. कर्बयिता अर्बयिषीयास्थाम् अर्बयिषीवम् भ. कर्बयिष्यते अर्बयिषीध्वम् क्रि. अकर्बयिष्यत अर्बयिषीमहि अर्बयितारः आर्बयिष्यथाः आर्बयिष्ये आ. कर्व्यात् श्व. कर्बयिता ३५५ कर्ब (क) गतौ । व. कर्बयति स. कर्बयेत् कर्बाम् प. कर्बयतु/ कर्बयतात् कर्बयताम् ह्य. अकर्बयत् अ. अचकर्बत् प. कर्बयाञ्चकार भ. कर्बयिष्यति क्रि. अकर्बयिष्यत् धातुरत्नाकर द्वितीय भाग अर्बयितासाथे अर्बयिताध्वे अर्बयितास्वहे अर्बयितास्महे अर्बयिष्येते अर्बयिष्यन्ते अर्बयिष्येथे अर्बयिष्यध्वे अर्बयिष्यावहे अर्बयिष्यामहे आर्बयिष्येताम् आर्बयिष्यन्त आम् आर्बयिष्यध्वम् आर्बयिष्यावहि आर्बयिष्यामहि For Private & Personal Use Only परस्मैपद कर्बयत: अकर्बयताम् अकर्बाम् कर्बयाञ्चक्रतुः कर्बयाञ्चक्रुः कर्यास्ताम् कर्व्यासुः कर्बयितारौ कर्बयितार: कर्बयिष्यतः कर्बयिष्यन्ति अकर्बयिष्यताम् अकर्बयिष्यन् आत्मनेपद कर्बयेते कर्बयेयाताम् अकर्जयेताम् अचकताम् कर्बयाञ्चक्राते कर्बयन्ति कर्बयेयुः कर्बयन्तु अकर्बयन् अचकर्बन् कर्बयितारौ कर्बयिष्येते अकर्बयिष्येताम् कर्बयन्ते कर्बयेरन् कर्बयन्ताम् अकर्षयन्त अचकर्बन्त कर्बयाञ्चक्रिरे कर्बयिषीयास्ताम् कर्बयिषीरन् कर्बयितारः कर्बयिष्यन्ते अकर्बयिष्यन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy