SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 161 प. रम्फयताम् ह्य. अरम्फयत अ. अररम्फत प. रम्फयाञ्चके आ. रम्फयिषीष्ट श्व. रम्फयिता भ. रम्फयिष्यते क्रि. अरम्फयिष्यत रम्फयेताम् रम्फयन्ताम् अरम्फयेताम् अरम्फयन्त अररम्फेताम् अररम्फन्त रम्फयाञ्चक्राते रम्फयाञ्चक्रिरे रम्फयिषीयास्ताम् रम्फयिषीरन् रम्फयितारौ रम्फयितार: रम्फयिष्येते रम्फयिष्यन्ते अरम्फयिष्येताम् अरम्फयिष्यन्त पत ।। अथ बान्ता अष्टादश।। अ. अरीरफत् अरीरफताम् अरीरफन् प. राफयाञ्चकार राफयाञ्चक्रतुः राफयाञ्चक्रुः आ. राफ्यात् राफ्यास्ताम् राफ्यासुः श्व. राफयिता राफयितारौ राफयितार: भ. राफयिष्यति राफयिष्यतः राफयिष्यन्ति क्रि. अराफयिष्यत् अराफयिष्यताम् अराफयिष्यन् आत्मनेपद व. राफयते राफयेते राफयन्ते स. राफयेत राफयेयाताम् राफयेरन प. राफयताम् राफयेताम् राफयन्ताम् ह्य. अराफयत अराफयेताम् अराफयन्त अ. अरीरफत अरीरफेताम् अरीरफन्त प. राफयाञ्चक्रे राफयाञ्चक्राते राफयाञ्चक्रिरे आ. राफयिषीष्ट राफयिषीयास्ताम् राफयिषीरन् श्व. राफयिता राफयितारौ राफयितारः भ. राफयिष्यते राफयिष्येते राफयिष्यन्ते क्रि. अराफयिष्यत अराफयिष्येताम् अराफयिष्यन्त ३५३ रफु (रम्प) गतौ। ३५४ अर्ब (अर्ब) गतौ। परस्मैपद व. रम्फयति रम्फयतः स. रम्फयेत् रम्फयेताम् प, रम्फयतु/रम्फयतात् रम्फयताम् ह्य. अरम्फयत् अरम्फयताम् अ. अररम्फत् अररम्फताम् प. रम्फयाञ्चकार रम्फयाञ्चक्रतुः आ. रम्फ्यात् रम्फ्यास्ताम् शु. रम्फयिता रम्फयितारौ भ. रम्फयिष्यति रम्फयिष्यतः क्रि. अरम्फयिष्यत् अरम्फयिष्यताम् आत्मनेपद व. रम्फयते रम्फयेते स. रम्फयेत रम्फयेयाताम् रम्फयन्ति रम्फयेयुः रम्फयन्तु अरम्फयन् अररम्फन् रम्फयाञ्चक्रुः रम्पयासुः रम्फयितार: रम्फयिष्यन्ति अरम्फयिष्यन् परस्मैपद व. अर्बयति अर्बयतः अर्बयसि अर्बयथः अर्बयामि अर्बयाव: स. अर्बयेत् अर्बयेताम् अर्बयेः अर्बयेतम् अर्बयेयम् अर्बयेव अर्बयतु/अर्बयतात् अर्बयताम् अर्बय/अर्बयतात् अर्बयतम् अर्बयाणि अर्बयाव ह्य. आर्बयत् आर्बयताम् आर्बयः आर्बयतम् आर्बयम् आर्बयाव अ. आबिबत् आर्बिबताम् आर्बिबः आर्बिबतम् . आर्बिबम् आबिबाव प. अर्बयाञ्चकार अर्बयाञ्चक्रतुः अर्बयाञ्चकर्थ अर्बयाञ्चक्रथुः अर्बयाञ्चकार/चकर अर्बयाञ्चकृव अर्बयाम्बभूव/अर्बयामास आ. अर्ध्यात् अास्ताम् अाः अास्तम् अासम् अास्व अर्बयन्ति अर्बयथ अर्बयामः अर्बयेयः अर्बयेत अर्बयेम अर्बयन्तु अर्बयत अर्बयाम आर्बयन् आर्बयत आर्बयाम आबिंबन् आबिंबत आर्बिबाम अर्बयाञ्चक्रुः अर्बयाञ्चक्र अर्बयाञ्चकृम रम्फयन्ते रम्फयेरन् अासुः अास्त अस्मि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy