SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 160 धातुरत्नाकर द्वितीय भाग त्रुम्फयिष्येते भ. त्रोफयिष्यति त्रोफयिष्यतः त्रोफयिष्यन्ति । श्व. त्रुम्फयिता त्रुम्फयितारौ त्रुम्फयितार: क्रि. अत्रोफयिष्यत् अत्रोफयिष्यताम् अत्रोफयिष्यन् भ. म्फयिष्यते त्रुम्फयिष्यन्ते आत्मनेपद | क्रि. अत्रुम्फयिष्यत अत्रुम्फयिष्येताम् अत्रुम्फयिष्यन्त व. त्रोफयते त्रोफयेते . त्रोफयन्ते ३५१ वर्फ (वफ्) गतौ। स. त्रोफयेत त्रोफयेयाताम् त्रोफयेरन् प. त्रोफयताम् त्रोफयेताम् त्रोफयन्ताम् परस्मैपद ह्य. अत्रोफयत अत्रोफयेताम् अत्रोफयन्त व. वर्फयति वर्फयतः वर्फयन्ति अ. अतुत्रुफल अतुत्रुफेताम् अतुत्रुफन्त स. वर्फयेत् वर्फयेताम् वर्फयेयुः प. त्रोफयाञ्चके त्रोफयाञ्चक्राते त्रोफयाञ्चक्रिरे | प. वर्फयतु/वर्फयतात् वर्फयताम् वर्फयन्तु आ. त्रोफयिषीष्ट त्रोफयिषीयास्ताम् त्रोफयिषीरन् ह्य. अवर्फयत् अवर्फयताम् अवर्फयन् श्र. त्रोफयिता त्रोफयितारौ त्रोफयितारः अ. अववर्फत् अववर्फताम् अववर्फन् भ. त्रोफयिष्यते त्रोफयिष्येते त्रोफयिष्यन्ते प. वर्फयाञ्चकार वर्फयाञ्चक्रतुः वर्फयाञ्चक्रुः क्रि. अत्रोफयिष्यत अत्रोफयिष्येताम् अत्रोफयिष्यन्त आ. वात् वास्ताम् वासुः ३५० त्रुम्फ (त्रुम्फ्) हिंसायाम्। श्व. वर्फयिता वर्फयितारौ वर्फयितार: भ. वर्फयिष्यति वर्फयिष्यतः वर्फयिष्यन्ति परस्मैपद क्रि. अवर्फयिष्यत् अवर्फयिष्यताम् अवर्फयिष्यन व. त्रुम्फयति त्रुम्फयतः त्रुम्फयन्ति आत्मनेपद स. त्रुम्फयेत् त्रुम्फयेताम् त्रुम्फयेयुः व. वर्फयते वर्फयेते वर्फयन्ते प. त्रुम्फयतु/त्रुम्फयतात् त्रुम्फयताम् त्रुम्फयन्तु स. वर्फयेत वर्फयेयाताम् वर्फयेरन् ह्य. अत्रुम्फयत् अत्रुम्फयताम् अत्रुम्फयन् । प. वर्फयताम् वर्फयेताम् वर्फयन्ताम् अ. अतुत्रुम्फत् अतुत्रुम्फताम् अतुत्रुम्फन् ह्य. अवर्फयत अवर्फयेताम् अवर्फयन्त प. त्रुम्फयाञ्चकार त्रुम्फयाञ्चक्रतुः त्रुम्फयाञ्चक्रुः अ. अववर्फत अववफताम् अववर्फन्त आ. त्रुम्फ्यात् त्रुम्फ्यास्ताम् त्रुम्पयासुः प. वर्फयाञ्चक्रे वर्फयाञ्चक्राते वर्फयाञ्चक्रिरे श्व. त्रुम्फयिता त्रुम्फयितारौ त्रुम्फयितारः आ. वर्फयिषीष्ट वर्फयिषीयास्ताम् वर्फयिषीरन् भ. त्रुम्फयिष्यति त्रुम्फयिष्यतः त्रुम्फयिष्यन्ति श्व. वर्फयिता वर्फयितारौ वर्फयितारः क्रि. अत्रुम्फयिष्यत् अत्रुम्फयिष्यताम् अत्रुम्फयिष्यन् भ. वर्फयिष्यते वर्फयिष्येते वर्फयिष्यन्ते आत्मनेपद क्रि. अवर्फयिष्यत अवर्फयिष्येताम् अवर्फयिष्यन्त व. त्रुम्फयते त्रुम्फयेते त्रुम्फयन्ते ३५२ रफ (रफ्) गतौ। स. त्रुम्फयेत त्रुम्फयेयाताम् त्रुम्फयेरन् प. त्रुम्फयताम् त्रुम्फयेताम् त्रुम्फयन्ताम् परस्मैपद ह्य. अत्रुम्फयत अत्रुम्फयेताम् अत्रुम्फयन्त व. राफयति राफयतः राफयन्ति अ. अतुत्रुम्फत अतुत्रुम्फेताम् अतुत्रुम्फन्त स. राफयेत् राफयेताम् राफयेयुः प. त्रुम्फयाञ्चक्रे त्रुम्फयाञ्चक्राते त्रुम्फयाञ्चक्रिरे प. राफयतु/राफयतात् राफयताम् राफयन्तु आ. त्रुम्फयिषीष्ट त्रुम्फयिषीयास्ताम् त्रुम्फयिषीरन् ह्य. अराफयत् अराफयताम् अराफयन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy