SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 159 अवतार अतोफयिष्यम् अतोफयिष्याव अतोफयिष्याम । ३४८ तुम्फ (तुम्फ्) हिंसायाम्। आत्मनेपद परस्मैपद व. तोफयते तोफयेते तोफयन्ते व. तुम्फयति तुम्फयतः तुम्फयन्ति तोफयसे तोफयेथे तोफयध्वे स. तुम्फयेत् तुम्फयेताम् तुम्फयेयुः तोफये तोफयावहे तोफयामहे प. तुम्फयतु/तुम्फयतात् तुम्फयताम् तुम्फयन्तु स. तोफयेत तोफयेयाताम् तोफयेरन् ह्य. अतुम्फयत् अतुम्फयताम् अतुम्फयन् तोफयेथाः तोफयेयाथाम् तोफयेध्वम् अ. अतुतुम्फत् अतुतुम्फताम् ___ अतुतुम्फन् तोफयेय तोफयेवहि तोफयेमहि प. तुम्फयाञ्चकार तुम्फयाञ्चक्रतुः प. तोफयताम् तुम्फयाञ्चक्रुः तोफयेताम् तोफयन्ताम् तोफयस्व तोफयेथाम् तोफयध्वम् आ. तुम्फ्यात् तुम्फ्यास्ताम् तुम्फ्यासुः तोफयै तोफयावहै तोफयामहै श्व. तुम्फयिता तुम्फयितारौ तुम्फयितारः ह्य. अतोफयत अतोफयेताम् अतोफयन्त भ. तुम्फयिष्यति तुम्फयिष्यतः तुम्फयिष्यन्ति अतोफयथाः अतोफयेथाम् अतोफयध्वम् क्रि. अतुम्फयिष्यत् अतुम्फयिष्यताम् अतुम्फयिष्यन् अतोफये अतोफयावहि अतोफयामहि आत्मनेपद अ. अतूतुफत अतूतुफेताम् अतूतुफन्त व. तुम्फयते तुम्फयेते तुम्फयन्ते अतूतुफथाः अतूतुफेथाम् अतूतुफध्वम् स. तुम्फयेत तुम्फयेयाताम् तुम्फयेरन् अतूतुफे अतूतुफावहि अतूतुफामहि प. तुम्फयताम् तुम्फयेताम् तुम्फयन्ताम् प. तोफयाञ्चके तोफयाञ्चक्राते तोफयाञ्चक्रिरे ह्य. अतुम्फयत अतुम्फयेताम् अतुम्फयन्त तोफयाञ्चकृषे तोफयाञ्चकाथे तोफयाञ्चकृढवे अ. अतुतुम्फत अतुतुम्फेताम् अतुतुम्फन्त तोफयाञ्चके तोफयाञ्चकृवहे तोफयाञ्चकृमहे प. तुम्फयाञ्चक्रे तुम्फयाञ्चक्राते तुम्फयाञ्चक्रिरे तोफयाम्बभूव तोफयामास आ. तुम्फयिषीष्ट तुम्फयिषीयास्ताम् तुम्फयिषीरन् आ. तोफयिषीष्ट तोफयिषीयास्ताम् तोफयिषीरन् श्व. तुम्फयिता तुम्फयितारौ तुम्फयितारः तोफयिषीष्ठाः तोफयिषीयास्थाम् तोफयिषीढवम् भ. तुम्फयिष्यते तुम्फयिष्येते तुम्फयिष्यन्ते तोफयिषीध्वम् | क्रि. अतुम्फयिष्यत अतुम्फयिष्येताम् अतुम्फयिष्यन्त तोफयिषीय तोफयिषीवहि तोफयिषीमहि ३४९ त्रुफ (त्रुफ्) हिंसायाम्। श्व. तोफयिता तोफयितारौ तोफयितारः परस्मैपद तोफयितासे तोफयितासाथे तोफयिताध्वे व, त्रोफयति त्रोफयन्ति तोफयिताहे तोफयितास्वहे तोफयितास्महे स. त्रोफयेत् त्रोफयेताम त्रोफयेयुः भ. तोफयिष्यते तोफयिष्येते तोफयिष्यन्ते प. त्रोफयतु/त्रोफयतात् त्रोफयताम् त्रोफयन्तु तोफयिष्यसे तोफयिष्येथे तोफयिष्यध्वे ह्य. अत्रोफयत् अत्रोफयताम् अत्रोफयन् तोफयिष्ये तोफयिष्यावहे तोफयिष्यामहे अ. अतुत्रुफत् अतुत्रुफताम् अतुत्रुफन् क्रि. अतोफयिष्यत अतोफयिष्येताम अतोफयिष्यन्त प. त्रोफयाञ्चकार त्रोफयाञ्चक्रतुः त्रोफयाञ्चक्रुः अतोफयिष्यथाः अतोफयिष्येथाम अतोफयिष्यध्वम् | आ. त्रोफ्यात् त्रोफ्यास्ताम् अतोफयिष्ये अतोफयिष्यावहि अतोफयिष्यामहि | श्व. त्रोफयिता त्रोफयितारौ त्रोफयितारः त्रोफयत: त्रोफ्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy