SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 167 प. कुम्बयतु/कुम्बयतात् कुम्बयताम् कुम्बयन्तु स. लुम्बयेत लुम्बयेयाताम् लुम्बयेरन् ह्य. अकुम्बयत् अकुम्बयताम् अकुम्बयन् प. लुम्बयताम् लुम्बयेताम् लुम्बयन्ताम् अ. अचुकुम्बत् अचुकुम्बताम् अचुकुम्बन् ह्य. अलुम्बयत अलुम्बयेताम् अलुम्बयन्त प. कुम्बयाञ्चकार कुम्बयाञ्चक्रतुः कुम्बयाञ्चक्रुः अ. अलुलुम्बत अलुलुम्बेताम् अलुलुम्बन्त आ. कुम्ब्यात् कुम्ब्यास्ताम् कुम्ब्यासुः प. लुम्बयाञ्चक्रे लुम्बयाञ्चक्राते लुम्बयाञ्चक्रिरे श्व. कुम्बयिता कुम्बयितारौ कुम्बयितार: आ. लुम्बयिषीष्ट लुम्बयिषीयास्ताम् लुम्बयिषीरन् भ. कुम्बयिष्यति कुम्बयिष्यतः कुम्बयिष्यन्ति श्व. लुम्बयिता लुम्बयितारौ लुम्बयितार: क्रि. अकुम्बयिष्यत् अकुम्बयिष्यताम् अकुम्बयिष्यन् भ. लुम्बयिष्यते लुम्बयिष्येते लुम्बयिष्यन्ते आत्मनेपद क्रि. अलुम्बयिष्यत अलुम्बयिष्येताम् अलुम्बयिष्यन्त व. कुम्बयते कुम्बयेते कुम्बयन्ते ३७० तुबु (तुम्ब्) अर्दने। स. कुम्बयेत कुम्बयेयाताम् कुम्बयेरन् परस्मैपद प. कुम्बयताम् कुम्बयेताम् कुम्बयन्ताम् व. तुम्बयति तुम्बयतः तुम्बयन्ति ह्य. अकुम्बयत अकुम्बयेताम् अकुम्बयन्त स. तुम्बयेत् तुम्बयेताम् तुम्बयेयुः अ. अचुकुम्बत अचुकुम्बेताम् अचुकुम्बन्त प. तुम्बयतु/तुम्बयतात् तुम्बयताम् प. कुम्बयाञ्चक्रे कुम्बयाञ्चक्राते कुम्बयाञ्चक्रिरे तुम्बयन्तु आ. कुम्बयिषीष्ट ह्य. अतुम्बयत् कुम्बयिषीयास्ताम् कुम्बयिषीरन् अतुम्बयताम् अतुम्बयन् श्व. कुम्बयिता कुम्बयितारौ कुम्बयितार: अ. अतुतुम्बत् अतुतुम्बताम् अतुतुम्बन् भ. कुम्बयिष्यते कुम्बयिष्येते कुम्बयिष्यन्ते प. तुम्बयाञ्चकार तुम्बयाञ्चक्रतुः तुम्बयाञ्चक्रुः क्रि. अकुम्बयिष्यत अकुम्बयिष्येताम् अकुम्बयिष्यन्त आ. तुम्ब्यात् तुम्ब्यास्ताम् तुम्ब्यासुः श्व. तुम्बयिता तुम्बयितारौ ३६९ लुबु (लुम्ब्) अर्दने। तुम्बयितारः भ. तुम्बयिष्यति तुम्बयिष्यतः तुम्बयिष्यन्ति परस्मैपद क्रि. अतुम्बयिष्यत् अतुम्बयिष्यताम् अतुम्बयिष्यन् व. लुम्बयति लुम्बयतः लुम्बयन्ति आत्मनेपद स. लुम्बयेत् लुम्बयेताम् लुम्बयेयुः व. तुम्बयते तुम्बयन्ते प. लुम्बयतु/लुम्बयतात् लुम्बयताम् लुम्बयन्तु स. तुम्बयेत तुम्बयेयाताम् तुम्बयेरन् ह्य. अलुम्बयत् अलुम्बयताम् अलुम्बयन् प. तुम्बयताम् तुम्बयेताम् तुम्बयन्ताम् अ. अलुलुम्बत् अलुलुम्बताम् अलुलुम्बन् ह्य. अतुम्बयत अतुम्बयेताम् अतुम्बयन्त प. लुम्बयाञ्चकार लुम्बयाञ्चक्रतुः लुम्बयाञ्चक्रुः अ. अतुतुम्बत अतुतुम्बेताम् अतुतुम्बन्त आ. लुम्ब्यात् लुम्ब्यास्ताम् लुम्ब्यासुः प. तुम्बयाञ्चके तुम्बयाञ्चक्राते तुम्बयाञ्चक्रिरे श्व. लुम्बयिता लुम्बयितारौ लुम्बयितारः आ. तुम्बयिषीष्ट तुम्बयिषीयास्ताम् तुम्बयिषीरन् भ. लुम्बयिष्यति लुम्बयिष्यतः लुम्बयिष्यन्ति श्व. तुम्बयिता तुम्बयितारौ तुम्बयितार: क्रि. अलुम्बयिष्यत् अलुम्बयिष्यताम् अलुम्बयिष्यन् | भ. तुम्बयिष्यते तुम्बयिष्येते तुम्बयिष्यन्ते आत्मनेपद | क्रि. अतुम्बयिष्यत अतुम्बयिष्येताम् अतुम्बयिष्यन्त व. लुम्बयते लुम्बयन्ते तुम्बयेते लुम्बयेते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy