SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ 166 श्र. सर्बयिता भ. सर्बयिष्यति क्रि. असर्बयिष्यत् व. सर्बयते स. सर्बयेत प. सर्बयता॒म् ह्य असर्बयत अ. अससर्बत प. सर्बयाञ्चक्रे आ. सर्बयिषीष्ट श्व सर्बयिता भ. सर्बयिष्यते क्रि. असर्बयिष्यत आ. रिम्ब्यात् श्व. रिम्बयिता भ. रिम्बयिष्यति क्रि. अरिम्बयिष्यत् सर्बयितारौ सर्बयिष्यतः व. रिम्बयते स. रिंम्बयेत प रिम्बयताम् ह्य. अरिम्बयत अ. अरिरिम्बत असर्बयिष्यताम् आत्मनेपद सर्बयेते Jain Education International सर्बयन्ते सर्बयेरन् सर्बयन्ताम् असर्बयन्त सम् अससर्बन्त सर्बयाञ्चक्राते सर्बयाञ्चक्रिरे सर्बयिषीयास्ताम् सर्बयिषीरन् सर्बयितार: सर्बयिष्यन्ते सर्बयेयाताम् सर्बयेताम् असर्बताम् असर्बयिष्येताम् सर्बयिष्यन्त ३६५ सर्ब (सब्) गतौ । घर्ब ३६४ वदूपाणि । ३६६ रि (रिम्ब्) गतौ । सर्बयितारौ सर्बयिष्येते व. रिम्बयति रिम्बयतः स. रिम्बयेत् रिम्बयेताम् प. रिम्बयतु / रिम्बयतात् रिम्बयताम् ह्य. अरिम्बयत् अरिम्बयताम् अ. अरिरिम्बत् अरिरिम्बताम् प. रिम्बयाञ्चकार परस्मैपद सर्बयितार: सर्बयिष्यन्ति असर्बयिष्यन् रिम्बयन्ति रिम्बयेयुः रिम्बयन्तु अरिम्बयन् अरिरिम्बन् रिम्बयाञ्चक्रुः रिम्ब्यासुः रिम्बयितार: रिम्बयिष्यन्ति अरिम्बयिष्यताम् अरिम्बयिष्यन् आत्मनेपद रिम्बयेते रिम्बयाञ्चक्रतुः रिम्ब्यास्ताम् रिम्बयितारौ रिम्बयिष्यतः रिम्बयन्ते रिम्बयेयाताम् रिम्बयेरन् रिम्बयेताम् अरिम्बयेताम् अरिरिम्बेताम् रिम्बयन्ताम् अरिम्बयन्त अरिरिम्बन्त प. रिम्बयाञ्चक्रे आ. रिम्बयिषीष्ट श्व. रिम्बयिता भ. रिम्बयिष्यते क्रि. अरिम्बयिष्यत व. रम्बयति सम्बत् प. ह्य. अरम्बयत् अ. अररम्बत् प. आ. रम्ब्यात् श्व. रम्बयिता भ. रम्बयिष्यति क्रि. अरम्बयिष्यत् रम्बयाञ्चकार व. रम्बयते स. रम्बयेत रम्बयतः रम्बताम् रम्बयतु / रम्बयतात् रम्बयताम् अरम्बयताम् अररम्बताम् प. रम्बयताम् ह्य. अरम्बयत अ. अररम्बत प. रम्बयाञ्चक्रे आ. रम्बयिषीष्ट श्व. रम्बयिता भ. रम्बयिष्यते कि. अरम्बयिष्यत धातुरत्नाकर द्वितीय भाग रिम्बयाञ्चक्राते रिम्बयाञ्चक्रिरे रिम्बयिषीयास्ताम् रिम्बयिषीरन् रिम्बयितारौ रिम्बयितारः रिम्बयिष्येते रिम्बयिष्यन्ते अरिम्बयिष्येताम् अरिम्बयिष्यन्त ३६७ रबु (रम्ब्) गतौ । व. कुम्बयति स. कुम्बयेत् For Private & Personal Use Only परस्मैपद रम्बयन्ति रम्बयेयुः रम्बयन्तु अरम्बयन् अररम्बन् रम्बयाञ्चक्रुः रम्ब्यासुः रम्बयितार: रम्बयिष्यन्ति अरम्बयिष्यताम् अरम्बयिष्यन् आत्मनेपद रम्बयेते रम्बयाञ्चक्रतुः रम्ब्यास्ताम् रम्बयितारौ रम्बयिष्यतः रम्बयेयाताम् रम्बाम् अरम्बयेताम् अररम्बाम् रम्बयाञ्चक्राते अररम्बन्त रम्बयाञ्चक्रिरे रम्बयिषीयास्ताम् रम्बयिषीरन् रम्बयितार: रम्बयिष्यन्ते अरम्बयिष्येताम् अरम्बयिष्यन्त रम्बयितारौ रम्बयिष्येते रम्बयन्ते रम्बयेरन् रम्बयन्ताम् अरम्बयन्त ३६८ कुबु (कुम्ब) आच्छादने । परस्मैपद कुम्बयतः कुम्बयेताम् कुम्बयन्ति कुम्बयेयुः www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy