SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 165 स. पर्बयेत पर्बयेयाताम् पर्बयेरन् प. पर्बयताम् पर्बयेताम् पर्बयन्ताम् ह्य. अपर्बयत अपर्बयेताम् अपर्बयन्त अ. अपपर्बत अपपइँताम् अपपर्बन्त प. पर्बयाञ्चके पर्बयाञ्चक्राते पर्बयाञ्चक्रिरे आ. पर्बयिषोष्ट पर्बयिषीयास्ताम् पर्बयिषीरन् श्व. पर्बयिता पर्बयितारौ पर्बयितारः भ. पर्बयिष्यते पर्बयिष्यते पर्बयिष्यन्ते क्रि. अपर्बयिष्यत अपर्बयिष्येताम् अपर्बयिष्यन्त ३६२ बर्ब (बर्ब) गतौ। बर्बयन्ति बर्बयेयुः बर्बयन्तु परस्मैपद व. बर्बयति बर्बयतः स. बर्बयेत् बर्बयेताम् प. बर्बयतु/बर्बयतात् बर्बयताम् ह्य. अबर्बयत् अबर्बयताम् अ. अबबर्बत् अबबर्बताम् प. बर्बयाञ्चकार बर्बयाञ्चक्रतुः आ. बात् बास्ताम् श्व. बर्बयिता बर्बयितारौ भ. बर्बयिष्यति बर्बयिष्यतः क्रि. अबर्बयिष्यत् अबर्बयिष्यताम् आत्मनेपद व. बर्बयते बर्बयेते स. बर्बयेत बर्बयेयाताम् प. बर्बयताम् बर्बयेताम् ह्य. अबर्बयत अबर्बयेताम् अ. अबबर्बत अबब.ताम् प. बर्बयाञ्चके बर्बयाञ्चक्राते आ. बर्बयिषीष्ट बर्बयिषीयास्ताम् श्व. बर्बयिता बर्बयितारौ भ. बर्बयिष्यते बर्बयिष्येते क्रि. अबर्बयिष्यत अबर्बयिष्येताम् अबर्बयन् अबबर्बन् बर्बयाञ्चक्रुः बासुः बर्बयितारः बर्बयिष्यन्ति अबर्बयिष्यन् ३६३ शर्ब (श) गतौ। परस्मैपद व. शर्बयति शर्बयतः शर्बयन्ति स. शर्बयेत् शर्बयेताम् शर्बयेयुः प. शर्बयतु/शर्बयतात् शर्बयताम् शर्बयन्तु ह्य. अशर्बयत् अशर्बयताम् अशर्बयन् अ. अशशर्बत् अशशर्बताम् अशशर्बन प. शर्बयाञ्चकार शर्बयाञ्चक्रतुः शर्बयाञ्चक्रुः आ. शात् शास्ताम् शासुः श्व. शर्बयिता शर्बयितारौ शर्बयितारः भ. शर्बयिष्यति शर्बयिष्यतः शर्बयिष्यन्ति क्रि. अशर्बयिष्यत् अशर्बयिष्यताम् अशर्बयिष्यन आत्मनेपद व. शर्बयते शर्बयेते शर्बयन्ते स. शर्बयेत शर्बयेयाताम् शर्बयेरन् प. शर्बयताम् शर्बयेताम् शर्बयन्ताम् ह्य. अशर्बयत अशर्बयेताम् अशर्बयन्त अ. अशशर्बत अशशर्खेताम् अशशर्बन्त प. शर्बयाञ्चके शर्बयाञ्चक्राते शर्बयाञ्चक्रिरे आ. शर्बयिषीष्ट शर्बयिषीयास्ताम् शर्बयिषीरन् श्र. शर्बयिता शर्बयितारौ शर्बयितार: भ. शर्बयिष्यते शर्बयिष्येते शर्बयिष्यन्ते क्रि. अशर्बयिष्यत अशर्बयिष्येताम् अशर्बयिष्यन्त ३६४ पर्व (स) गतौ। परस्मैपद व. सर्बयति सर्बयतः सर्बयन्ति स. सर्बयेत् सर्बयेताम् सर्बयेयुः प. सर्बयतु/सर्बयतात् सर्बयताम् सर्बयन्तु ह्य. असर्बयत् असर्बयताम् असर्बयन अ. अससर्बत् अससर्बताम् अससर्बन् प. सर्बयाञ्चकार सर्बयाञ्चक्रतुः सर्बयाञ्चक्रुः आ. सात् सास्ताम् सासुः बर्बयन्ते बर्बयेरन् बर्बयन्ताम् अबर्बयन्त अबबर्बन्त बर्बयाञ्चक्रिरे बर्बयिषीरन् बर्बयितारः बर्बयिष्यन्ते अबर्बयिष्यन्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy