SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ 164 धातुरत्नाकर द्वितीय भाग नर्बयेते आ. चर्बयिषीष्ट चर्बयिषीयास्ताम् चर्बयिषीरन् श्व. चर्बयिता चर्बयितारौ चर्बयितारः भ. चर्बयिष्यते चर्बयिष्येते चर्बयिष्यन्ते क्रि. अचर्बयिष्यत अचर्बयिष्येताम् अचर्बयिष्यन्त ३५९ तर्ब (त) गतौ। परस्मैपद व. तर्बयति तर्बयतः तर्बयन्ति स. तर्बयेत् तर्बयेताम् तर्बयेयुः प. तर्बयतु/तर्बयतात् तर्बयताम् तर्बयन्तु ह्य. अतर्बयत् अतर्बयताम् अतर्बयन् • अ. अततर्बत् अततर्बताम् अततर्बन् प. तर्बयाञ्चकार तर्बयाञ्चक्रतुः तर्बयाञ्चक्रुः आ. तात् तास्ताम् तासुः श्व. तर्बयिता तर्बयितारौ तर्बयितारः भ. नर्बयिष्यति तर्बयिष्यतः तर्बयिष्यन्ति क्रि. अतर्बयिष्यत् अतर्बयिष्यताम् अतर्बयिष्यन् आत्मनेपद व. तर्बयते तर्बयेते तर्बयन्ते स. तबयेत तर्बयेयाताम् तर्बयेरन् प. तर्बयताम् तर्बयेताम् तर्बयन्ताम् ह्य. अतर्बयत अतर्बयेताम् अतर्बयन्त अ. अततर्बत अततर्खेताम् अततर्बन्त प. तर्बयाञ्चक्रे तर्बयाञ्चक्राते तर्बयाञ्चक्रिरे आ. तर्बयिषीष्ट तर्बयिषीयास्ताम् तर्बयिषीरन् श्व. तर्बयिता तर्बयितारौ तर्बयितारः भ. तर्बयिष्यते तर्बयिष्येते तर्बयिष्यन्ते क्रि. अतर्बयिष्यत अतर्बयिष्येताम् अतर्बयिष्यन्त ह्य. अनर्बयत् अनर्बयताम् अनर्बयन् अ. अननर्बत् अननर्बताम् अननर्बन् प. नर्बयाञ्चकार नर्बयाञ्चक्रतुः नर्बयाञ्चकुः आ. नात् नास्ताम् नासुः श्व. नर्बयिता नर्बयितारौ नर्बयितारः भ. नर्बयिष्यति नर्बयिष्यतः नर्बयिष्यन्ति क्रि. अनर्बयिष्यत् अनर्बयिष्यताम् अनर्बयिष्यन् आत्मनेपद व. नर्बयते नर्बयन्ते स. नर्बयेत नर्बयेयाताम् नर्बयेरन् प. नर्बयताम् नर्बयेताम नर्बयन्ताम् य. अनर्बयत अनर्बयेताम् अनर्बयन्त अ. अननर्बत अननāताम अननर्बन्त प. नर्बयाञ्चक्रे नर्बयाञ्चक्राते नर्बयाञ्चक्रिरे आ. नर्बयिषीष्ट नर्बयिषीयास्ताम् नर्बयिषीरन् श्व. नर्बयिता नर्बयितारौ नर्बयितार: भ. नर्बयिष्यते नर्बयिष्येते नर्बयिष्यन्ते क्रि. अनर्बयिष्यत अनर्बयिष्येताम् अनर्बयिष्यन्त ३६१ पर्व (प) गतौ। परस्मैपद व. पर्बयति पर्बयतः पर्बयन्ति स. पर्बयेत् पर्बयेयुः प. पर्बयतु/पर्बयतात् पर्बयताम् पर्बयन्तु ह्य. अपर्बयत् अपर्बयताम् अपर्बयन् अ. अपपर्बत् अपपर्बताम् अपपर्बन् प. पर्बयाञ्चकार पर्बयाञ्चक्रतुः पर्बयाञ्चक्रुः आ. पात् पास्ताम् श्व. पर्बयिता पर्बयितारौ पर्बयितारः भ. पर्बयिष्यति पर्बयिष्यतः पर्बयिष्यन्ति क्रि. अपर्बयिष्यत् अपर्बयिष्यताम् अपर्बयिष्यन् आत्मनेपद व. पर्बयते पर्बयेते पर्बयन्ते पर्बयेताम् पासुः ३६० नर्ब (नई) गतौ। परस्मैपद व. नर्बयति नर्बयतः नर्बयन्ति स. नर्बयेत् नर्बयेताम् नर्बयेयुः प. नर्बयतु/नर्बयतात् नर्बयताम् नर्बयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy