SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 168 धातुरत्नाकर द्वितीय भाग ३७१ चुबु (चुम्ब्) वक्त्रसंयोगे। परस्मैपद व. चुम्बयति चुम्बयतः चुम्बयन्ति स. चुम्बयेत् चुम्बयेताम् चुम्बयेयुः प. चुम्बयतु/चुम्बयतात् चुम्बयताम् चुम्बयन्तु ह्य. अचुम्बयत् अचुम्बयताम् अचुम्बयन् अ. अचुचुम्बत् . अचुचुम्बताम् अचुचुम्बन् प. चुम्बयाञ्चकार चुम्बयाञ्चक्रतुः चुम्बयाञ्चक्रुः आ. चुम्ब्यात् चुम्ब्यास्ताम् चुम्ब्यासुः श्व. चुम्बयिता चुम्बयितारौ चुम्बयितार: भ. चुम्बयिष्यति चुम्बयिष्यतः चुम्बयिष्यन्ति क्रि. अचुम्बयिष्यत् अचुम्बयिष्यताम् अचुम्बयिष्यन् आत्मनेपद व. चुम्बयते चुम्बयेते स. चुम्बयेत चुम्बयेयाताम् चुम्बयेरन् चुम्बयताम् चुम्बयेताम् चुम्बयन्ताम् ह्य. अचुम्बयत अचुम्बयेताम् अचुम्बयन्त अ. अचुचुम्बत अचुचुम्बेताम् अचुचुम्बन्त प. चुम्बयाञ्चके चुम्बयाञ्चक्राते चुम्बयाञ्चक्रिरे आ. चुम्बयिषीष्ट चुम्बयिषीयास्ताम् चुम्बयिषीरन् श्व. चुम्बयिता चुम्बयितारौ चुम्बयितार: भ. चुम्बयिष्यते चुम्बयिष्येते चुम्बयिष्यन्ते क्रि. अचुम्बयिष्यत अचुम्बयिष्येताम् अचुम्बयिष्यन्त ॥ अथ भान्ता अष्टौ।। चुम्बयन्ते आ. सात् सास्ताम् सासुः श्व. सर्भयिता सर्भयितारौ सर्भयितारः भ. सर्भयिष्यति सर्भयिष्यतः सर्भयिष्यन्ति क्रि. असर्भयिष्यत् असर्भयिष्यताम् असर्भयिष्यन् आत्मनेपद व. सर्भयते सर्भयेते सर्भयन्ते स. सर्भयेत सर्भयेयाताम् सर्भयेरन् | प. सर्भयताम् सर्भयेताम् सर्भयन्ताम् ह्य. असर्भयत असर्भयेताम् असर्भयन्त अ. असीसृभत असीसृभेताम् असीसृभन्त प. सर्भयाञ्चके सर्भयाञ्चक्राते सर्भयाञ्चक्रिरे आ. सर्भयिषीष्ट सर्भयिषीयास्ताम् सर्भयिषीरन् श्व. सर्भयिता सर्भयितारौ सर्भयितार: भ. सर्भयिष्यते सर्भयिष्येते सर्भयिष्यन्ते क्रि. असर्भयिष्यत __ असर्भयिष्येताम् असर्भयिष्यन्त ३७३ सृम्भू (सृम्भ) हिंसायाम्। परस्मैपद व. सृम्भयति सृम्भयतः सृम्भयन्ति | स. सृम्भयेत् सृम्भयेताम् सृम्भयेयुः प. सृम्भयतु/सृम्भयतात् सृम्भयताम्। सृम्भयन्तु ह्य. असृम्भयत् असृम्भयताम् असृम्भयन् अ. अससृम्भत् अससृम्भताम् अससृम्भन् प. सृम्भयाञ्चकार सम्भयाश्चक्रतुः । सृम्भयाञ्चक्रुः आ. सृम्भ्यात् सृम्भ्यास्ताम् सृम्भ्यासुः श्व. सृम्भयिता सृम्भयितारौ सृम्भयितारः भ. सृम्भयिष्यति सम्भयिष्यतः सम्भयिष्यन्ति क्रि. असृम्भयिष्यत् असृम्भयिष्यताम् असृम्भयिष्यन् आत्मनेपद व. सृम्भयते सृम्भयेते सृम्भयन्ते स. सृम्भयेत सृम्भयेयाताम् सृम्भयेरन् प. सृम्भयताम् सृम्भयेताम् सृम्भयन्ताम् ह्य. असृम्भयत असृम्भयेताम् असृम्भयन्त अ. अससृम्भत अससृम्भेताम् अससृम्भन्त | प. सृम्भयाञ्चक्रे सृम्भयाञ्चक्राते सृम्भयाञ्चक्रिरे ३७२ सृभू (सभ्) हिंसायाम्। परस्मैपद व. सर्भयति सर्भयतः स. सर्भयेत् सर्भयेताम् प. सर्भयतु/सर्भयतात् सर्भयताम् ह्य. असर्भयत् असर्भयताम् अ. असीसृभत् असीसृभताम् प. सर्भयाञ्चकार सर्भयाञ्चक्रतुः सर्भयन्ति सर्भयेयुः सर्भयन्तु असर्भयन् असीसृभन् सर्भयाञ्चक्रुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy