SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 169 आ. सृम्भयिषीष्ट सृम्भयिषीयास्ताम् सम्भयिषीरन् श्व. सृम्भयिता सृम्भयितारौ सृम्भयितारः भ. सृम्भयिष्यते सृम्भयिष्येते सृम्भयिष्यन्ते क्रि. असृम्भयिष्यत असृम्भयिष्येताम् असृम्भयिष्यन्त ३७४ स्रिभू (सिभ्) हिंसायाम्। परस्मैपद व. प्रेभयति स्रेभयतः नेभयन्ति स. नेभयेत् रोभयेताम् नेभयेयुः प. नेभयतु/स्रेभयतात् स्रेभयताम् स्रेभयन्तु ह्य. अत्रेभयत् अस्रेभयताम् अस्त्रेभयन् अ. असिस्रिभत् असिस्रिभताम् असित्रिभन् प. स्रेभयाञ्चकार स्रेभयाञ्चक्रतुः नेभयाञ्चक्रुः आ. रोभ्यात् रोभ्यास्ताम् स्त्रेभ्यासुः श्व. प्रेभयिता स्रेभयितारौ भयितार: भ. स्रेभयिष्यति स्रेभयिष्यतः स्रेभयिष्यन्ति क्रि. अत्रेभयिष्यत् अस्रेभयिष्यताम् अत्रेभयिष्यन् आत्मनेपद व. प्रेभयते स्रेभयेते नेभयन्ते स. भयेत स्रेभयेयाताम् स्रेभयेरन् प. टेंभयताम् सेभयेताम् स्रेभयन्ताम् ह्य. अत्रेभयत अभयेताम् अनेभयन्त अ. असिस्रिभत असित्रिभेताम् असित्रिभन्त प. टेंभयाञ्चके स्रेभयाञ्चक्राते भयाञ्चक्रिरे आ. स्रेभयिषीष्ट स्रेभयिषीयास्ताम् स्रेभयिषीरन् श्रु. सेभयिता रोभयितारौ स्रेभयितारः भ. स्रेभयिष्यते स्रेभयिष्येते स्रेभयिष्यन्ते क्रि. अत्रेभयिष्यत अस्रेभयिष्येताम् अत्रेभयिष्यन्त ३७५ षिम्भू (सिंम्भ) हिंसायाम्। परस्मैपद व. सिम्भयति सिम्भयतः सिम्भयन्ति स. सिम्भयेत् सिम्भयेताम् सिम्भयेयुः प. सिम्भयतु/सिम्भयतात् सिम्भयताम्। सिम्भयन्तु ह्य. असिम्भयत् असिम्भयताम् असिम्भयन् अ. असिषिम्भत् असिषिम्भताम् असिषिम्भन् प. सिम्भयाञ्चकार सिम्भयाञ्चक्रतुः सिम्भयाञ्चक्रुः आ. सिम्भ्यात् सिम्भ्यास्ताम् सिम्भ्यासुः श्व. सिम्भयिता सिम्भयितारौ सिम्भयितारः भ. सिम्भयिष्यति सिम्भयिष्यतः सिम्भयिष्यन्ति क्रि. असिम्भयिष्यत् असिम्भयिष्यताम् असिम्भयिष्यन् आत्मनेपद व. सिम्भयते सिम्भयेते सिम्भयन्ते स. सिम्भयेत सिम्भयेयाताम् सिम्भयेरन् प. सिम्भयताम् सिम्भयेताम् सिम्भयन्ताम् ह्य. असिम्भयत असिम्भयेताम् असिम्भयन्त अ. असिषिम्भत असिषिम्भेताम् असिषिम्भन्त प. सिम्भयाञ्चके सिम्भयाञ्चक्राते सिम्भयाञ्चक्रिरे आ. सिम्भयिषीष्ट सिम्भयिषीयास्ताम सिम्भयिषीरन श्व. सिम्भयिता सिम्भयितारौ सिम्भयितार: भ. सिम्भयिष्यते सिम्भयिष्येते सिम्भयिष्यन्ते क्रि. असिम्भयिष्यत असिम्भयिष्येताम् असिम्भयिष्यन्त ३७६ भर्भ (भ) हिंसायाम्। परस्मैपद व. भर्भयति भर्भयतः भर्भयन्ति भर्भयसि भर्भयथ: भर्भयथ भर्भयामि भर्भयावः भर्भयामः स. भर्भयेत् भर्भयेताम् भर्भयेयुः भर्भयेः भर्भयेतम् भर्भयेत भर्भयेयम भर्भयेव भर्भयेम प. भर्भयतु/भर्भयतात् भर्भयताम् भर्भयन्तु भर्भय/भर्भयतात् भर्भयतम् भर्भयत भर्भयाणि भर्भयाव भर्भयाम ह्य. अभर्भयत् अभर्भयताम् अभर्भयन् अभर्भयः अभर्भयतम् अभर्भयत अभयम् अभर्भयाव अभर्भयाम Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy