SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ 170 धातुरत्नाकर द्वितीय भाग अबभन् अबभर्भत अबभीम भर्भयाञ्चक्रुः भर्भयाञ्चक्र भर्भयाञ्चकृम अ. अबभर्भत् अबभर्भताम् अबभर्भः अबभर्भतम् अबभर्भम् अबभभाव प. भर्भयाञ्चकार भर्भयाञ्चक्रतुः भर्भयाञ्चकर्थ भर्भयाञ्चक्रथुः भर्भयाञ्चकार/चकर भर्भयाञ्चकृव भर्भयाम्बभूव/भर्भयामास आ. भात् भास्ताम् भाः भास्तम् भासम् भास्व श्व. भर्भयिता भर्भयितारौ भर्भयितासि भर्भयितास्थः भर्भयितास्मि भर्भयितास्वः भ. भर्भयिष्यति भर्भयिष्यतः भर्भयिष्यसि भर्भयिष्यथ: भर्भयिष्यामि भर्भयिष्याव: क्रि, अभर्भयिष्यत् अभर्भयिष्यताम अभर्भयिष्यः अभर्भयिष्यतम् अभर्भयिष्यम् अभर्भयिष्याव आत्मनेपद व. भर्भयते भर्भयते भर्भयसे भर्भयेथे भर्भये भर्भयावहे स. भर्भयेत भर्भयेयाताम् भर्भयेथाः भर्भयेयाथाम् भर्भयेय भर्भयेवहि प. भर्भयताम् भर्भयेताम् भर्भयस्व भर्भयेथाम् भर्भयै भर्भयावहै ह्य. अभर्भयत अभर्भयेताम् अभर्भयथाः अभर्भयेथाम् अभर्भये अभर्भयावहि अ. अबभर्भत अबभर्भताम् भासुः भास्त भास्म भर्भयितारः भर्भयितास्थ भर्भयितास्मः भर्भयिष्यन्ति भर्भयिष्यथ भर्भयिष्यामः अभर्भयिष्यन अभर्भयिष्यत अभर्भयिष्याम अबभर्भथा: अबभर्भेथाम् अबभर्भध्वम् अबभर्भे अबभीवहि अबभीमहि प. भर्भयाञ्चक्रे भर्भयाञ्चक्राते भर्भयाञ्चक्रिरे भर्भयाञ्चकृषे भर्भयाञ्चक्राथे भर्भयाञ्चकृट्वे भर्भयाश्चक्रे भर्भयाञ्चकृवहे भर्भयाञ्चकृमहे भर्भयाम्बभूव/भर्भयामास आ. भर्भयिषीष्ट भर्भयिषीयास्ताम् भर्भयिषीरन् भर्भयिषीष्ठाः भर्भयिषीयास्थाम् भर्भयिषीढ्वम् भर्भयिषीध्वम् भर्भयिषीय भर्भयिषीवहि भर्भयिषीमहि श्व. भर्भयिता भर्भयितारौ भर्भयितार: भर्भयितासे भर्भयितासाथे भर्भयिताध्वे भर्भयिताहे भर्भयितास्वहे भर्भयितास्महे भ. भर्भयिष्यते भर्भयिष्येते भर्भयिष्यन्ते भर्भयिष्यसे भर्भयिष्येथे भर्भयिष्यध्वे भर्भयिष्ये भर्भयिष्यावहे भर्भयिष्यामहे क्रि. अभर्भयिष्यत अभर्भयिष्येताम अभर्भयिष्यन्त अभर्भयिष्यथाः अभर्भयिष्येथाम् अभर्भयिष्यध्वम् अभर्भयिष्ये अभर्भयिष्यावहि अभर्भयिष्यामहि भर्भयन्ते भर्भयध्वे भर्भयामहे भर्भयेरन् भर्भयेध्वम् भर्भयेमहि भर्भयन्ताम् भर्भयध्वम् भर्भयामहै अभर्भयन्त अभर्भयध्वम् अभर्भयामहि अबभर्भन्त ३७७ शुम्भू (शुम्भ) भाषणे च। परस्मैपद व. शुम्भयति शुम्भयतः शुम्भयन्ति स. शुम्भयेत् शुम्भयेताम् शुम्भयेयुः प. शुम्भयतु/शुम्भयतात् शुम्भयताम् शुम्भयन्तु ह्य. अशुम्भयत् अशुम्भयताम् अशुम्भयन् अ. अशुशुम्भत् अशुशुम्भताम् अशुशुम्भन् प. शुम्भयाञ्चकार शुम्भयाञ्चक्रतुः शुम्भयाञ्चक्रुः आ. शुम्भ्यात् शुम्भ्यास्ताम् शुम्भ्यासुः श्व. शुम्भयिता शुम्भयितारौ शुम्भयितारः भ. शुम्भयिष्यति शुम्भयिष्यतः शुम्भयिष्यन्ति क्रि. अशुम्भयिष्यत् अशुम्भयिष्यताम् अशुम्भयिष्यन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy