SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 171 क्रि. अयाभयिष्यत अयाभयिष्येताम् अयाभयिष्यन्त आत्मनेपद व. शुम्भयते शुम्भयेते शुम्भयन्ते स. शुम्भयेत शुम्भयेयाताम् शुम्भयेरन् प. शुम्भयताम् शुम्भयेताम् शुम्भयन्ताम् ह्य. अशुम्भयत अशुम्भयेताम् अशुम्भयन्त अ. अशुशुम्भत अशुशुम्भेताम् अशुशुम्भन्त प. शुम्भयाञ्चक्रे शुम्भयाञ्चक्राते शुम्भयाश्चक्रिरे आ. शुम्भयिषीष्ट शुम्भयिषीयास्ताम् शुम्भयिषीरन् श्व. शुम्भयिता शुम्भयितारौ शुम्भयितार: भ. शुम्भयिष्यते शुम्भयिष्येते शुम्भयिष्यन्ते क्रि. अशुम्भयिष्यत अशुम्भयिष्येताम् अशुम्भयिष्यन्त ३७८ यभ (यभ्) मैथुने। वनात परस्मैपद व. याभयति याभयत: याभयन्ति स. याभयेत् याभयेताम् याभयेयुः प. याभयतु/याभयतात् याभयताम् याभयन्तु ह्य. अयाभयत् अयाभयताम् अयाभयन् अ. अयीयभत् अयीयभताम् अयीयभन् प. याभयाञ्चकार याभयाञ्चक्रतुः याभयाञ्चक्रुः आ. याभ्यात् याभ्यास्ताम् याभ्यासुः श्व. याभयिता याभयितारौ याभयितारः भ. याभयिष्यति याभयिष्यतः याभयिष्यन्ति क्रि. अयाभयिष्यत् अयाभयिष्यताम् अयाभयिष्यन् आत्मनेपद व. याभयते याभयेते याभयन्ते स. याभयेत याभयेयाताम् याभयेरन प. याभयताम् याभयेताम् याभयन्ताम् ह्य. अयाभयत अयाभयेताम अयाभयन्त अ. अयीयभत अयीयभेताम् अयीयभन्त प. याभयाञ्चक्रे याभयाञ्चक्राते याभयाञ्चक्रिरे आ. याभयिषीष्ट याभयिषीयास्ताम् याभयिषीरन् श्व. याभयिता याभयितारौ याभयितार: भ. याभयिष्यते याभयिष्येते याभयिष्यन्ते ३७९ जभ (जभू-जम्भ) परस्मैपद व. जम्भयति जम्भयतः जम्भयन्ति स. जम्भयेत जम्भयेताम जम्भयेयुः प. जम्भयतु/जम्भयतात् जम्भयताम् जम्भयन्तु ह्य. अजम्भयत् अजम्भयताम् अजम्भयन् अ. अजजम्भत् अजजम्भताम् अजजम्भन् प. जम्भयाञ्चकार जम्भयाञ्चक्रतुः जम्भयाञ्चक्रुः आ. जम्भ्यात् जम्भ्यास्ताम् जम्भ्यासुः श्व. जम्भयिता जम्भयितारौ जम्भयितारः भ. जम्भयिष्यति जम्भयिष्यतः जम्भयिष्यन्ति क्रि. अजम्भयिष्यत् अजम्भयिष्यताम् अजम्भयिष्यन आत्मनेपद व. जम्भयते जम्भयेते जम्भयन्ते स. जम्भयेत जम्भयेयाताम् जम्भयेरन् प. जम्भयताम् जम्भयेताम् जम्भयन्ताम् ह्य. अजम्भयत अजम्भयेताम् अजम्भयन्त अ. अजजम्भत अजजम्भेताम् अजजम्भन्त प. जम्भयाञ्चक्रे जम्भयाञ्चक्राते जम्भयाञ्चक्रिरे आ. जम्भयिषीष्ट जम्भयिषीयास्ताम् जम्भयिषीरन् श्व, जम्भयिता जम्भयितारौ जम्भयितार: भ. जम्भयिष्यते जम्भयिष्येते जम्भयिष्यन्ते क्रि. अजम्भयिष्यत अजम्भयिष्येताम अजम्भयिष्यन्त ॥ अथ मान्ताः सप्तदश।। ३८० चमू (चम्) अदने। परस्मैपद चामयतः चामयथ: चामयन्ति चामयथ च. चामयति चामयसि चामयामि | स. चामयेत् चामयः चामयेयम् चामयावः चामयेताम् चामयेतम् चामयेव चामयामः चामयेयुः चामयेत चामयेम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy