SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ 172 धातुरलाकर द्वितीय भाग प. चामयतु/चामयतात् चामयताम् चामयन्तु चामय/चामयतात् चामयतम् चामयत चामयानि चामयाव चामयाम ह्य. अचामयत् अचामयताम् अचामयन् अचामयः अचामयतम् अचामयत अचामयम् अचामयाव अचामयाम अ. अचीचमत् अचीचमताम् अचीचमन् अचीचमः अचीचमतम् अचीचमत अचीचतम् अचीचमाव अचीचमाम प. चामयाञ्चकार चामयाञ्चक्रतुः चामयाञ्चक्रुः चामयाञ्चकर्थ चामयाञ्चक्रथुः चामयाञ्चक्र चामयाञ्चकार/चकर चामयाञ्चकृव चामयाञ्चकृम चामयाम्बभूव/चामयामास आ. चाम्यात् चाम्यास्ताम् चाम्यासुः चाम्या: चाम्यास्तम् चाम्यास्त चाम्यासम् चाम्यास्व चाम्यास्म श्व. चामयिता चामयितारौ चामयितारः चामयितासि चामयितास्थः चामयितास्थ चामयितास्मि चामयितास्वः चामयितास्मः भ. चामयिष्यति चामयिष्यतः चामयिष्यन्ति चामयिष्यसि चामयिष्यथ: चामयिष्यथ चामयिष्यामि चामयिष्याव: चामयिष्यामः क्रि. अचामयिष्यत् अचामयिष्यताम् अचामयिष्यन् अचामयिष्यः अचामयिष्यतम् अचामयिष्यत अचामयिष्यम् अचामयिष्याव अचामयिष्याम आत्मनेपद व. चामयते चामयन्ते चामयसे चामयेथे चामयध्वे चामये चामयावहे चामयामहे स. चामयेत चामयेयाताम् चामयेरन् चामयेथाः चामयेयाथाम् चामयेध्वम् चामयेय चामयेवहि चामयेमहि प. चामयताम् चामयेताम् चामयन्ताम् चामयस्व चामयेथाम् चामयध्वम् चामयै चामयावहै चामयामहे ह्य. अचामयत अचामयेताम् अचामयन्त अचामयथाः अचामयेथाम् अचामयध्वम् अदामये अचामयावहि अचामयामहि अ. अचीचमत अचीचमेताम् अचीचमन्त अचीचमथाः अचीचमेथाम् अचीचमध्वम् अचीचमे अचीचमावहि अचीचमामहि | प. चामयाञ्चके चामयाञ्चक्राते चामयाञ्चक्रिरे चामयाञ्चकृषे चामयाञ्चक्राथे चामयाञ्चकृढ्वे चामयाञ्चक्रे चामयाञ्चकृवहे चामयाञ्चकृमहे चामयाम्बभूव/चामयामास आ. चामयिषीष्ट चामयिषीयास्ताम् चामयिषीरन् चामयिषीष्ठाः चामयिषीयास्थाम् चामयिषीदवम् चामयिषीध्वम् चामयिषीय चामयिषीवहि चामयिषीमहि श्व. चामयिता चामयितारौ चामयितारः चामयितासे चामयितासाथे चामयिताध्वे चामयिताहे चामयितास्वहे चामयितास्महे भ. चामयिष्यते चामयिष्येते चामयिष्यन्ते चामयिष्यसे चामयिष्येथे चामयिष्यध्वे चामयिष्ये चामयिष्यावहे चामयिष्यामहे क्रि. अचामयिष्यत अचामयिष्येताम् अचामयिष्यन्त अचामयिष्यथाः ___ अचामयिष्येथाम् अचामयिष्यध्वम् अचामयिष्ये अचामयिष्यावहि अचामयिष्यामहि ३८१ छमू (छम्) अदने। परस्मैपद व. छमयति छमयतः छमयन्ति स. छमयेत् छमयेताम् छमयेयुः प. छमयतु/छमयतात् छमयताम् छमयन्तु ह्य. अछमयत् अछमयताम् अछमयन् अ. अचिच्छमत् अचिच्छमताम् अचिच्छमन् प. छमयाञ्चकार छमयाञ्चक्रतुः छमयाञ्चक्रुः आ. छम्यात् छम्यास्ताम् छम्यासुः | श्व. छमयिता छमयितारौ छमयितार: चामयेते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy