SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 173 श्व. जमयिता भ. जमयिष्यते क्रि. अजमयिष्यत जमयितारौ जमयिष्येते अजमयिष्येताम् जमयितार: जमयिष्यन्ते अजमयिष्यन्त भ. छमयिष्यति छमयिष्यतः छमयिष्यन्ति क्रि, अछमयिष्यत् अछमयिष्यताम् अछमयिष्यन् आत्मनेपद व. छमयते छमयेते छमयन्ते स. छमयेत छमयेयाताम् छमयेरन् प. छमयताम् छमयेताम् छमयन्ताम् ह्य. अछमयत अछमयेताम् अछमयन्त अ. अचिच्छमत अचिच्छमेताम् अचिच्छमन्त प. छमयाञ्चके छमयाञ्चक्राते छमयाञ्चक्रिरे आ. छमयिषीष्ट छमयिषीयास्ताम् छमयिषीरन् श्व. छमयिता छमयितारौ छमयितारः भ, छमयिष्यते छमयिष्येते छमयिष्यन्ते क्रि. अछमयिष्यत अछमयिष्येताम् अछमयिष्यन्त ३८२ जमू (जम्) अदने। परस्मैपद व. जमयति जमयतः जमयन्ति स. जमयेत् जमयेताम् जमयेयुः प. जमयतु/जमयतात् जमयताम् जमयन्तु ह्य. अजमयत् अजमयताम् अजमयन् अ. अजीजमत् अजीजमताम् अजीजमन् प. जमयाञ्चकार जमयाञ्चक्रतुः जमयाञ्चक्रुः आ, जम्यात् जम्यास्ताम् जम्यासुः श्व. जमयिता जमयितारौ जमयितारः भ. जमयिष्यति जमयिष्यतः जमयिष्यन्ति क्रि. अजमयिष्यत् अजमयिष्यताम् अजमयिष्यन् आत्मनेपद व. जमयते जमयेते जमयन्ते स. जमयेत जमयेयाताम् जमयेरन प. जमयताम् जमयेताम् जमयन्ताम् ह्य. अजमयत अजमयेताम् अजमयन्त अ. अजीजमत अजीजमेताम् अजीजमन्त प. जमयाञ्चके जमयाञ्चक्राते जमयाञ्चक्रिरे आ. जमयिषीष्ट जमयिषीयास्ताम् जमयिषीरन् ३८३ झमू (झम्) अदने। परस्मैपद व. झमयति झमयतः झमयन्ति स. झमयेत् झमयेताम् झमयेयुः प. झमयतु/झमयतात् झमयताम् झमयन्तु ह्य. अझमयत् अझमयताम् अझमयन् अ. अजीझमत् अजीझमताम् अजीझमन् प. झमयाञ्चकार झमयाञ्चक्रतुः झमयाश्चक्रुः आ. झम्यात् झम्यास्ताम् झम्यासुः श्व. झमयिता झमयितारौ झमयितारः भ. झमयिष्यति झमयिष्यतः झमयिष्यन्ति क्रि. अझमयिष्यत् अझमयिष्यताम् अझमयिष्यन् आत्मनेपद व. झमयते झमयेते झमयन्ते स. झमयेत झमयेयाताम् झमयेरन् प. झमयताम् झमयेताम् झमयन्ताम् ह्य. अझमयत अझमयेताम् अझमयन्त अ. अजीझमत अजीझमेताम् अजीझमन्त प. झमयाञ्चके झमयाञ्चक्राते झमयाञ्चक्रिरे आ. झमयिषीष्ट झमयिषीयास्ताम् झमयिषीरन् श्व. झमयिता झमयितारौ झमयितारः भ. झमयिष्यते झमयिष्येते झमयिष्यन्ते क्रि. अझमयिष्यत अझमयिष्येताम् अझमयिष्यन्त ३८४ जिमू (जिम्) अदने। परस्मैपद व. जेमयति जेमयन्ति स. जेमयेत जेमयेताम् जेमयेयुः प. जेमयतु/जेमयतात् जेमयताम् ह्य. अजेमयत् अजेमयताम् अजेमयन् जेमयत: जेमयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy