SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ 520 धातुरत्नाकर द्वितीय भाग प. ना. तर्पयन्तु भ. गर्धयिष्यति गर्धयिष्यतः गर्धयिष्यन्ति क्रि. अगर्धयिष्यत् अगर्धयिष्यताम् अगर्धयिष्यन् आत्मनेपद व. गर्धयते गर्धयेते गर्धयन्ते स. गर्धयेत गर्धयेयाताम् गर्धयेरन् प. गर्धयताम् गर्धयेताम् गर्धयन्ताम् ह्य. अगर्धयत अगर्धयेताम् अगर्धयन्त अ. अजीगृधत अजीगधेताम अजीगधन्त प. गर्धयाञ्चके गर्धयाञ्चक्राते गर्धयाञ्चक्रिरे आ. गर्धयिषीष्ट गर्धयिषीयास्ताम् गर्धयिषीरन् श्व. गर्धयिता गर्धयितारौ गर्धयितारः भ. गर्धयिष्यते गर्धयिष्येते गर्धयिष्यन्ते क्रि. अगर्धयिष्यत अगर्धयिष्येताम् अगर्धयिष्यन्त ११८८ रघौच् (रध्) हिंसासंराद्ध्योः । परस्मैपद व. रन्धयति रन्धयतः रन्धयन्ति स. रन्धयेत् रन्धयेताम् रन्धयेयुः प. रन्धयतु/रन्धयतात् रन्धयताम् रन्धयन्तु ह्य. अरन्धयत् अरन्धयताम् अरन्धयन् अ. अररन्धत् अररन्धताम् अररन्धन् प. रन्धयाञ्चकार रन्धयाञ्चक्रतुः रन्धयाञ्चक्रुः आ. रन्ध्यात् रन्ध्यास्ताम् रन्ध्यासुः २. रन्धयिता रन्धयितारौ रन्धयितार: भ. रन्धयिष्यति रन्धयिष्यतः रन्धयिष्यन्ति क्रि. अरन्धयिष्यत् अरन्धयिष्यताम् अरन्धयिष्यन् आत्मनेपद व. रन्धयते रन्धयेते रन्धयन्ते स. रन्धयेत रन्धयेयाताम् रन्धयेरन् प. रन्धयताम् रन्धयेताम् रन्धयन्ताम् ह्य. अरन्धयत अरन्धयेताम् अरन्धयन्त अ. अररन्धत अररन्धेताम अररन्धन्त प. रन्धयाञ्चके रन्धयाञ्चक्राते रन्धयाञ्चक्रिरे आ. रन्धयिषीष्ट रन्धयिषीयास्ताम रन्धयिषीरन श्र. रन्धयिता रन्धयितारौ रन्धयितारः भ. रन्धयिष्यते रन्धयिष्येते रन्धयिष्यन्ते क्रि. अरन्धयिष्यत अरन्धयिष्येताम् अरन्धयिष्यन्त ॥ अथ पान्ता नव ।। ११८९ तृपौच (तृप्) प्रीतौ । परस्मैपद व. तर्पयति तर्पयतः तर्पयन्ति तर्पयसि तर्पयथः तर्पयथ तर्पयामि तर्पयाव: तर्पयामः स. तर्पयेत् तर्पयेताम् तर्पयेयुः तर्पये: तर्पयेतम् तर्पयेत तर्पयेयम् तर्पयेव तर्पयेम तर्पयतु/तर्पयतात् तर्पयताम् तर्पय/तर्पयतात् तर्पयतम् तर्पयत तर्पयाणि तर्पयाव तर्पयाम ह्य. अतर्पयत् अतर्पयताम् अतर्पयन् अतर्पयः अतर्पयतम् अतर्पयत अतर्पयम् अतर्पयाव अतर्पयाम अ. अतीतृपत् अतीतृपताम् अतीतृपन् अतीतृपः अतीतृपतम् अतीतृपत अतीतृपम् अतीतृपाव अतीतृपाम अततर्पत् अततर्पताम् अततर्पन् इ. प. तर्पयाञ्चकार तर्पयाञ्चक्रतुः तर्पयाञ्चक्रुः तर्पयाञ्चकर्थ तर्पयाञ्चक्रथुः तर्पयाञ्चक्र तर्पयाञ्चकार/चकर तर्पयाञ्चकव तर्पयाञ्चकम तर्पयाम्बभूव/तर्पयामास आ. तात् तास्ताम् तासुः ताः तस्तिम् तास्त तासम् तस्वि तस्मि श्व. तर्पयिता तर्पयितारो तर्पयितारः तर्पयितासि तर्पयितास्थः तर्पयितास्थ तर्पयितास्मि तर्पयितास्वः तर्पयितास्मः | भ. तर्पयिष्यति तर्पयिष्यतः तर्पयिष्यन्ति तर्पयिष्यसि तर्पयिष्यथ: तर्पयिष्यथ तर्पयिष्यामि तर्पयिष्याव: तर्पयिष्यामः क्रि. अतर्पयिष्यत् अतर्पयिष्यताम अतर्पयिष्यन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy