SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (दिवादिगण) अतर्पयिष्यः अतर्पयिष्यम् व तर्पयते तर्पयसे तर्पये स. तर्पयेत तर्पयेथाः तर्पयेय प. तर्पयताम् तर्पयस्व तर्पयै ह्य. अतर्पयत अतर्पयथाः अतर्पये अ. अतीतृपत अतीतृपथाः अतीतृपे अततर्पत प. तर्पयाञ्चक्रे तर्पयिषीय श्र. तर्पयिता अतर्पयिष्यतम् अतर्पयिष्याव आत्मनेपद तर्पयितासे तर्पयिताहे भ. तर्पयिष्यते तर्पयिष्यसे तर्पयिष्ये क्रि. अतर्पयिष्यत अतर्पयिष्यथाः तर्पयेते तर्पयेथे तर्पयावहे तर्पयेयाताम् तर्पयेयाथाम् तर्पयेवहि तर्पयाञ्चकृषे तर्पयाञ्चक्रे तर्पयाञ्चकृवहे Jain Education International तर्पयेताम् तर्पयेथाम् तर्पया है अतर्पयेताम् अर्प अतर्पयावहि अतीतृताम अतीतृपेथाम् तर्पयाम्बभूव / तर्पयामास आ. तर्पयिषीष्ट तर्पयिषीष्ठाः अतीतृपावहि अततर्पेताम् तर्पयाञ्चक्राते तर्पयाञ्चक्राथे अतर्पयिष्यत अतर्पयिष्याम तर्पयन्ते तर्पयध्वे तर्पयामहे तर्पयेरन् तर्पयेध्वम् तर्पये महि तर्पयन्ताम् तर्पयध्वम् तर्पयामहै अतर्पयन्त अतर्पयध्वम् अतर्पयामहि अतीतृपन्त अतीतृपध्वम् अती पाहि अततर्पन्त इ. तर्पयाञ्चक्रिरे तर्पयाञ्चकृवे तर्पयाञ्चकृमहे तर्पयिषीयास्ताम् तर्पयिषीरन् तर्पयिषीयास्थाम् तर्पयिषीढ्वम् तर्पयिषीध्वम् तर्पयिषीवहि तर्पयिषीमहि तर्पयितारौ तर्पयितारः तर्पयितासाथे तर्पयिताध्वे तर्पयितास्वहे तर्पयितास्महे तर्पयिष्येते तर्पयिष्यन्ते तर्पयिष्येथे तर्पयिष्यध्वे तर्पयिष्यावहे तर्पयिष्यामहे अतर्पयिष्येताम् अतर्पयिष्यन्त अतर्पयिष्येथाम् अतर्पयिष्यध्वम् अतर्पयिष्ये अतर्पयिष्यावहि अतर्पयिष्यामहि १९९० दृपौच् (दृप्) हर्षमोहनयोः । परस्मैपद व. दर्पयति स. दर्पयेत् प. दर्पयतः दर्पयेताम् दर्पयतु / दर्पयतात् दर्पयताम् अदर्पयताम् ह्य. अदर्पयत् अ. अदीदृपत् प. दर्पयाञ्चकार आ. दर्यात् श्व. दर्पयिता भ. दर्पयिष्यति क्रि. अदर्पयिष्यत् व. दर्पयते स. दर्पयेत प. दर्पयताम् ह्य. अदर्पयत अ. अदीदृपत प. दर्पयाञ्चक्रे आ. दर्पयिषीष्ट श्व दर्पयिता भ. दर्पयिष्यते क्रि. अदर्पयिष्यत अ. अचूकुपत् प. कोपयाञ्चकार आ. कोप्यात् श्व कोपयिता अदीदृपताम् दर्पयाञ्चक्रतुः दर्यास्ताम् दर्पयितारौ दर्पयिष्यतः For Private & Personal Use Only दर्पयेते दर्पयेयाताम् दर्पयेताम् अदर्पयेताम् अदर्पयिष्यताम् अदर्पयिष्यन् आत्मनेपद अदृता दर्पयाञ्चक्राते व. कोपयति स. कोपयेत् म् प. कोपयतु/कोपयतात् कोपयताम् ह्य. अकोपयत् अकोपयताम् दर्पयितारौ दर्पयिष्येते दर्पयन्ति दर्पयेयुः दर्पयन्तु अदर्पयन् अदीदृपन् दर्पयाञ्चक्रुः दर्ष्यासुः दर्पयितारः दर्पयिष्यन्ति दर्पयिषीयास्ताम् दर्पयिषीरन् दर्पयितार: दर्पयिष्यन्ते अदर्पयिष्येताम् अदर्पयिष्यन्त ११९१ कुपच् (कुप्) कोपे । परस्मैपद कोपयत: अचूकुपताम् कोपयाञ्चक्रतुः कोप्यास्ताम् कोपयितारौ दर्पयन्ते दर्पयेरन् दर्पयन्ताम् अदर्पयन्त अदीदृपन्त दर्पयाञ्चक्रिरे कोपयन्ति कोपयेयुः कोपयन्तु अकोपयन् अचूकुपन् कोपयाञ्चक्रुः 521 कोप्यासुः कोपयितारः www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy