________________
522
धातुरत्नाकर द्वितीय भाग
लोपयेयुः
भ. कोपयिष्यति कोपयिष्यतः कोपयिष्यन्ति क्रि. अकोपयिष्यत् अकोपयिष्यताम् अकोपयिष्यन
आत्मनेपद व. कोपयते कोपयेते कोपयन्ते स. कोपर्यंत कोपयेयाताम् कोपयेरन् प. कोपयताम् कोपयेताम् कोपयन्ताम् ह्य. अकोपयत अकोपयेताम् अकोपयन्त अ. अचूकुपत अचूकुपेताम अचूकुपन्त प. कोपयाञ्चक्रे कोपयाञ्चक्राते कोपयाञ्चक्रिरे आ. कोपयिषीष्ट कोपयिषीयास्ताम् कोपयिषीरन् श्व. कोपयिता कोपयितारौ कोपयितारः भ. कोपयिष्यते कोपयिष्येते कोपयिष्यन्ते क्रि. अकोपयिष्यत अकोपयिष्येताम अकोपयिष्यन्त
११९२. गुपच् (गुप्) व्याकुलत्वे। ११९३ युपच् (युप्) विमोहने ।
परस्मैपद व. योपयति योपयतः योपयन्ति स. योपयेत् योपयेताम् योपयेयुः प. योपयतु/योपयतात् योपयताम् योपयन्तु ह्य. अयोपयत् अयोपयताम् अयोपयन् अ. अयूयुपत् अयूयुपताम् अयूयुपन् प. योपयाञ्चकार
योपयाञ्चक्रतुः
योपयाञ्चक्रुः आ. योप्यात् योप्यास्ताम् २. योपयिता योपयितारौ
योपयितारः भ. योपयिष्यति योपयिष्यतः योपयिष्यन्ति क्रि. अयोपयिष्यत् अयोपयिष्यताम् अयोपयिष्यन
आत्मनेपद व. योपयते योपयेते योपयन्ते स. योपयेत योपयेयाताम् योपयेरन् प. योपयताम् योपयेताम् . योपयन्ताम् ह्य. अयोपयत अयोपयेताम् अयोपयन्त अ. अयूयुपत अयूयुपेताम अयूयुपन्त प. योपयाञ्चके योपयाञ्चक्राते योपयाञ्चक्रिरे आ. योपयिषीष्ट योपयिषीयास्ताम् योपयिषीरन्
श्व. योपयिता योपयितारी योपयितारः भ. योपयिष्यते योपयिष्येते योपयिष्यन्ते क्रि. अयोपयिष्यत अयोपयिष्येताम अयोपयिष्यन्त ११९४ रुपच् (रुप्) विमोहने। ९८८ पादेशसहितरुहं वद्रूपाणि। ११९५ लुपच् (लुप्) विमोहने ।
परस्मैपद व. लोपयति लोपयतः लोपयन्ति स. लोपयेत् लोपयेताम् प. लोपयतु लोपयतात्लोपयताम् लोपयन्तु ह्य. अलोपयत् अलोपयताम् अलोपयन् अ. अलूलुपत् अलूलुपताम् अलूलुपन् प. लोपयाञ्चकार लोपयाञ्चक्रतुः
लोपयाञ्चक्रुः आ. लोप्यात् लोप्यास्ताम् लोप्यासुः श्व. लोपयिता लोपयितारौ लोपयितार: भ. लोपयिष्यति लोपयिष्यतः लोपयिष्यन्ति क्रि. अलोपयिष्यत अलोपयिष्यताम अलोपयिष्यन
आत्मनेपद व. लोपयते लोपयेते लोपयन्ते स. लोपयेत लोपयेयाताम् लोपयेरन् प. लोपयताम् लोपयेताम् लोपयन्ताम् ह्य. अलोपयत अलोपयेताम् अलोपयन्त अ. अलूलुपत अलूलुपेताम अलूलुपन्त प. लोपयाञ्चके लोपयाञ्चक्राते लोपयाञ्चक्रिरे आ. लोपयिषीष्ट लोपयिषीयास्ताम् लोपयिषीरन् श्व. लोपयिता लोपयितारौ लोपयितार: भ. लोपयिष्यते लोपयिष्येते लोपयिष्यन्ते क्रि. अलोपयिष्यत अलोपयिष्येताम् अलोपयिष्यन्त
११९६ डिपच् (डिप्) क्षेपे ।
परस्मैपद व. डेपयति डेपयतः डेपयन्ति स. डेपयेत् डेपयेताम् डेपयेयुः प. डेपयतु/डेपयतात् डेपयताम् डेपयन्तु ह्य. अडेपयत् अडेपयताम् अडेपयन् अ. अडीडिपत् अडीडिपताम् अडीडिपन्
योप्यासुः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org