________________
णिगन्तप्रक्रिया (दिवादिगण)
523
डेप्यासुः
प. डेपयाञ्चकार डेपयाञ्चक्रतुः डेपयाञ्चक्रुः आ. डेप्यात् डेप्यास्ताम् व. डेपयिता डेपयितारौ डेपयितारः भ. डेपयिष्यति डेपयिष्यतः डेपयिष्यन्ति क्रि. अडेपयिष्यत् अडेपयिष्यताम् अडेपयिष्यन्
आत्मनेपद व. डेपयते डेपयेते डेपयन्ते स. डेपयेत डेपयेयाताम् डेपयेरन् प. डेपयताम्
डेपयेताम् डेपयन्ताम् ह्य. अडेपयत अडेपयेताम् अडेपयन्त अ. अडीडिपत अडीडिपेताम अडीडिपन्त प. डेपयाञ्चक्रे डेपयाञ्चक्राते डेपयाञ्चक्रिरे आ. डेपयिषीष्ट डेपयिषीयास्ताम् डेपयिषीरन् श्र. डेपयिता डेपयितारौ डेपयितार: भ. डेपयिष्यते डेपयिष्येते डेपयिष्यन्ते क्रि. अडेपयिष्यत अडेपयिष्येताम् अडेपयिष्यन्त ११९७ ष्ट्रपच् (स्तूप) समुच्छाये ।
परस्मैपद व. स्तूपयति स्तूपयतः स्तूपयन्ति स. स्तूपयेत् स्तूपयेताम् स्तूपयेयुः प. स्तूपयतु/स्तूपयतात् स्तूपयताम् स्तूपयन्तु ह्य. अस्तूपयत् अस्तूपयताम् अस्तूपयन् अ. अतुष्टुपत् अतुष्टुपताम् अतुष्टुपन् प. स्तूपयाञ्चकार स्तूपयाञ्चक्रतुः स्तूपयाञ्चक्रुः आ. स्तूप्यात् स्तूप्यास्ताम् स्तूप्यासुः २. स्तूपयिता स्तूपयितारौ स्तूपयितारः भ. स्तूपयिष्यति स्तूपयिष्यतः स्तूपयिष्यन्ति क्रि. अस्तूपयिष्यत् अस्तूपयिष्यताम् अस्तूपयिष्यन्
आत्मनेपद व. स्तूपयते स्तूपयेते स्तूपयन्ते स. स्तूपयेत
स्तूपयेयाताम् स्तूपयेरन् प. स्तूपयताम् स्तूपयेताम् स्तूपयन्ताम् ह्य. अस्तूपयत अस्तूपयेतान् अस्तूपयन्त अ. अतुष्टुपत अतुष्टुपेताम अतुष्टुपन्त
प. स्तूपयाञ्चक्रे स्तूपयाञ्चक्राते स्तूपयाञ्चक्रिरे आ. स्तूपयिषीष्ट स्तूपयिषीयास्ताम् स्तूपयिषीरन् श्व. स्तूपयिता स्तूपयितारौ स्तूपयितारः भ. स्तूपयिष्यते स्तूपयिष्येते स्तूपयिष्यन्ते क्रि. अस्तूपयिष्यत अस्तूपयिष्येताम् अस्तूपयिष्यन्त
॥ अथ भान्ताश्चत्वारः ॥ ११९८ लुभच् (लुभ) गायें ।
परस्मैपद व. लोभयति लोभयतः लोभयन्ति स. लोभयेत् लोभयेताम् लोभयेयुः प. लोभयतु/लोभयतात् लोभयताम् लोभयन्तु ह्य. अलोभयत् अलोभयताम् अलोभयन् अ. अलूलुभत् अलूलुभताम् अलूलुभन् प. लोभयाञ्चकार लोभयाञ्चक्रतुः लोभयाञ्चक्रुः आ. लोभ्यात् लोभ्यास्ताम् लोभ्यासुः श्व. लोभयिता लोभयितारौ लोभयितार: भ. लोभयिष्यति लोभयिष्यतः लोभयिष्यन्ति क्रि. अलोभयिष्यत् अलोभयिष्यताम् अलोभयिष्यन्
आत्मनेपद व. लोभयते लोभयेते लोभयन्ते स. लोभयेत लोभयेयाताम् लोभयेरन् प. लोभयताम्
लोभयेताम् लोभयन्ताम् ह्य. अलोभयत अलोभयेताम् अलोभयन्त अ. अलूलुभत अलूलुभेताम अलूलुभन्त प. लोभयाञ्चके लोभयाञ्चक्राते लोभयाञ्चक्रिरे आ. लोभयिषीष्ट लोभयिषीयास्ताम्लोभयिषीरन् श्व. लोभयिता लोभयितारौ लोभयितार: भ. लोभयिष्यते लोभयिष्येते लोभयिष्यन्ते क्रि. अलोभयिष्यत अलोभयिष्येताम् अलोभयिष्यन्त
११९९ क्षुभच् (क्षुभ्) संचलने । ९४८ क्षुभिवदूपाणि । १२०० णभच् (नच्) हिंसायाम् । ९४९ णभिवद्रूपाणि । १२०१ तुभच् (तुभ्) हिंसायाम् । ९५० तुभिवदूपाणि ।
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only