SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ 524 धातुरत्नाकर द्वितीय भाग ॥ अथ शान्ताः षट् ।। १२०२ णशौच् (नश्) अदर्शने। चल्याहारार्थेति परस्मैपदम् । परस्मैपद व. नाशयति नाशयतः नाशयन्ति स. नाशयेत् नाशयेताम् नाशयेयुः प. नाशयतु/नाशयतात् नाशयताम् नाशयन्तु ह्य. अनाशयत् अनाशयताम् अनाशयन् अ. अनीनशत् अनीनशताम् अनीनशन् प. नाशयाञ्चकार नाशयाञ्चक्रतुः नाशयाञ्चक्रुः आ. नाश्यात् नाश्यास्ताम् नाश्यासुः श्व. नाशयिता नाशयितारौ नाशयितारः भ. नाशयिष्यति नाशयिष्यतः नाशयिष्यन्ति क्रि. अनाशयिष्यत् अनाशयिष्यताम् अनाशयिष्यन् आत्मनेपद व. नाशयते नाशयेते नाशयन्ते स. नाशयेत नाशयेयाताम् नाशयेरन् प. नाशयताम् नाशयेताम् नाशयन्ताम् ह्य. अनाशयत अनाशयेताम् अनाशयन्त अ. अनीनशत अनीनशेताम अनीनशन्त प. नाशयाञ्चके नाशयाञ्चक्राते नाशयाञ्चक्रिरे आ. नाशयिषीष्ट नाशयिषीयास्ताम् नाशयिषीरन् श्व. नाशयिता नाशयितारौ नाशयितारः भ. नाशयिष्यते नाशयिष्येते नाशयिष्यन्ते क्रि. अनाशयिष्यत अनाशयिष्येताम् अनाशयिष्यन्त १२०३ कुशच् (कुश्) श्लेषणे। परस्मैपद व. कोशयति कोशयतः कोशयन्ति स. कोशयेत् कोशयेताम कोशयेयुः प. कोशयतु/कोशयतात् कोशयताम् कोशयन्तु ह्य. अकोशयत् अकोशयताम् अकोशयन् अ. अचूकुशत् अचूकुशताम् अचूकुशन् प. कोशयाञ्चकार कोशयाञ्चक्रतुः कोशयाञ्चक्रुः आ. कोश्यात् कोश्यास्ताम् कोश्यासुः १. कोशयिता कोशयितारौ कोशयितारः भ. कोशयिष्यति कोशयिष्यतः कोशयिष्यन्ति क्रि. अकोशयिष्यत् अकोशयिष्यताम् अकोशयिष्यन् आत्मनेपद व. कोशयते कोशयेते कोशयन्ते स. कोशयेत कोशयेयाताम् कोशयेरन् प. कोशयताम् कोशयेताम् कोशयन्ताम् ह्य. अकोशयत अकोशयेताम् अकोशयन्त अ. अचूकुशत अचूकुशेताम अचूकुशन्त प. कोशयाञ्चके कोशयाञ्चक्राते कोशयाञ्चक्रिरे आ. कोशयिषीष्ट कोशयिषीयास्ताम्कोशयिषीरन् श्व. कोशयिता कोशयितारौ कोशयितारः भ. कोशयिष्यते कोशयिष्येते कोशयिष्यन्ते क्रि. अकोशयिष्यत अकोशयिष्येताम अकोशयिष्यन्त १२०४ भृशूच् (भृश्) अध:पतने । परस्मैपद व. भर्शयति भर्शयतः भर्शयन्ति स, भर्शयेत् भर्शयेताम् भर्शयेयुः प. भर्शयतु/भर्शयतात् भर्शयताम् भर्शयन्तु ह्य. अभर्शयत् अभर्शयताम् अभर्शयन् अ. अबीभृशत् अबीभृशताम् अबीभृशन् प. भर्शयाञ्चकार भर्शयाञ्चक्रतुः भर्शयाञ्चक्रुः आ. भात् भास्ताम् भासुः श्व. भर्शयिता भर्शयितारौ भर्शयितारः भ. भर्शयिष्यति भर्शयिष्यतः भर्शयिष्यन्ति क्रि. अभर्शयिष्यत् अभर्शयिष्यताम् अभर्शयिष्यन् आत्मनेपद व. भर्शयते भर्शयेते भर्शयन्ते स. भर्शयेत भर्शयेयाताम् भर्शयेरन प. भर्शयताम् भर्शयेताम् भर्शयन्ताम् ह्य. अभर्शयत अभर्शयेताम् अभर्शयन्त अ. अबीभृशत अबीभृशेताम अबीभृशन्त प. भर्शयाञ्चके भर्शयाञ्चक्राते भर्शयाञ्चक्रिरे आ. भर्शयिषीष्ट भर्शयिषीयास्ताम् भर्शयिषीरन् श्व. भर्शयिता भर्शयितारौ भर्शयितारः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy