SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (दिवादिगण) भ. भर्शयिष्यते क्रि. अभर्शयिष्यत भर्शयिष्येते भर्शयिष्यन्ते अभर्शयिष्येताम् अभर्शयिष्यन्त १२०५ भ्रशूंच् (भ्रश्) अध: पतने । ९५२ भ्रशूच्वदूपाणि । १२०६ वृशच् (वृश्) वरणे । परस्मैपद व. वर्शयति वर्शयतः स. वर्शयेत् वर्शयेताम् प. वर्शयतु/वर्शयतात् वर्शयताम् ह्य. अवर्शयत् अर्श अ. अवीवृशत् प. वर्शयाञ्चकार आ. वर्ण्यात श्व वर्शयिता भ. वर्शयिष्यति क्रि. अवर्शयिष्यत् व. वर्शयते स. वर्शयेत प. वर्शयताम् ह्य अवर्शयत अ. अवीवृशत प. वर्शयाञ्चक्रे आ. वर्शयिषीष्ट श्व वर्शयिता भ. वर्शयिष्यते क्रि. अवर्शयिष्यत व. कर्शयति स. कर्शयेत् अ. अचीकृशत् प. कर्शयाञ्चकार अवीवृशताम् अवीवृशन् वर्शयाञ्चक्रतुः वर्शयाञ्चक्रुः वर्यास्ताम् वर्ण्यासुः वर्शयितारौ वर्शयितार: वर्शयिष्यतः वर्शयिष्यन्ति अवर्शयिष्यताम् अवर्शयिष्यन् आत्मनेपद वर्शयेते Jain Education International वर्शयन्ति वर्शयेयुः वर्शयन्तु अवर्शयन् वर्शयन्ते वर्शयेयाताम् वर्शयेरन् वर्शयेताम् वर्शयन्ताम् अवर्शयन्त अवता अवीवृशेताम अवीवृशन्त वर्शयाञ्चक्राते वर्शयाञ्चक्रिरे वर्शयिषीयास्ताम् वर्शयिषीरन् वर्शयितार: वर्शयिष्यन्ते अवर्शयिष्येताम् अवर्शयिष्यन्त वर्शयितारौ वर्शयिष्येते १२०७ कृशच् (कृश्) तनुत्वे । परस्मैपद प. कर्शयतु/कर्शयतात् कर्शयताम् ह्य. अकर्शयत् कर्शयतः कर्शयन्ति कर्शयेताम् कर्शयेयुः कर्शयन्तु अकर्शयताम् अकर्शयन् अचीकृताम् अचीकृशन् कर्शयाञ्चक्रतुः कर्शयाञ्चक्रुः आ. कर्ण्यात् श्व. कर्शयिता भ. कर्शयिष्यति क्रि. अकर्शयिष्यत् .व. कर्शयते स. कर्शयेत प. कर्शयताम् ह्य. अकर्शयत अ. अचीकृत प. कर्शयाञ्चक्रे आ. कर्शयिषीष्ट श्व. कर्शयिता भ. कर्शयिष्यते क्रि. अकर्शयिष्यत आ. शोष्यात् श्व. शोषयिता व. शोषयति शोषयत: स. शोषयेत् शोषताम् प. शोषयतु / शोषयतात् शोषयताम् ह्य. अशोषयत् अशोषयताम् अ. अशूशुषत् प. शोषयाञ्चकार भ. शोषयिष्यति क्रि. अशोषयिष्यत् कर्थ्यासुः कर्यास्ताम् कर्शयितारौ कर्शयितारः कर्शयिष्यतः कर्शयिष्यन्ति अकर्शयिष्यताम् अकर्शयिष्यन् आत्मनेपद कर्शयेते ।। अथ षान्ता नव ॥ १२०८ शुषंच् (शुष्) शोषणे । परस्मैपद व. शोषयते स. शोषयेत प. शोषयताम् ह्य. अशोषयत अ. अशूशुषत For Private & Personal Use Only कर्शयन्ते कर्शयेयाताम् कर्शयेरन् कर्शयेताम् कर्शयन्ताम् अकर्शयेताम् अकर्शयन्त अचीकृताम अचीकृशन्त कर्शयाञ्चक्राते कर्शयाञ्चक्रिरे कर्शयिषीयास्ताम् कर्शयिषीरन् कर्शयिता कर्शयितारः कर्शयिष्येते कर्शयिष्यन्ते अकर्शयिष्येताम् अकर्शयिष्यन्त अशूशुषताम् अशूशुषन् शोषयाञ्चक्रतुः शोषयाञ्चक्रुः शोष्यास्ताम् शोष्यासुः शोषयितारौ शोषयितार: शोषयिष्यतः शोषयिष्यन्ति अशोषयिष्यताम् अशोषयिष्यन् आत्मनेपद शोषयेते शोषयेयाताम् शोषताम् शोषताम् शोषयन्ति शोषयेयुः शोषयन्तु अशोषयन् अशुता शोषयन्ते शोषयेरन् शोषयन्ताम् अशोषयन्त अशूशुषन्त 525 www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy