SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ 526 धातुरत्नाकर द्वितीय भाग दूषयन्ति प. शोषयाञ्चक्रे शोषयाञ्चक्राते शोषयाश्चक्रिरे प. तर्षयतु/तर्षयतात् तर्षयताम् तर्षयन्तु आ. शोषयिषीष्ट शोषयिषीयास्ताम् शोषयिषीरन् ह्य. अतर्षयत् अतर्षयताम् अतर्षयन् श्. शोषयिता शोषयितारौ शोषयितारः अ. अतीतृषत् अतीतृषताम् अतीतृषन् भ. शोषयिष्यते शोषयिष्येते शोषयिष्यन्ते प. तर्षयाञ्चकार तर्षयाञ्चक्रतुः तर्षयाञ्चक्रुः क्रि. अशोषयिष्यत अशोषयिष्येताम् अशोषयिष्यन्त आ. तात् तास्ताम् तासुः १२०९ दुषंच् (दुष्) वैकृत्ये । श्व. तर्षयिता तर्षयितारौ तर्षयितार: परस्मैपद भ. तर्षयिष्यति तर्षयिष्यतः तर्षयिष्यन्ति व. दूषयति दूषयतः क्रि. अतर्षयिष्यत् अतर्षयिष्यताम् अतर्षयिष्यन् स. दूषयेत् दूषयेताम् दूषयेयुः आत्मनेपद प. दूषयतु/दूषयतात् दूषयताम् दूषयन्तु व. तर्षयते तर्षयेते तर्षयन्ते ह्य. अदूषयत् अदूषयताम् अदूषयन् स. तर्षयेत तर्षयेयाताम् तर्षयेरन् अ. अदूदुषत् अदूदुषताम् अदूदुषन् प. तर्षयताम् तर्षयेताम् तर्षयन्ताम् प. दूषयाञ्चकार दूषयाञ्चक्रतुः दूषयाञ्चक्रुः ह्य. अतर्षयत अतर्षयेताम् अतर्षयन्त आ. दूष्यात् दूष्यास्ताम् दूष्यासुः अ. अतीतृषत अतीतृषताम अतीतृषन्त श्व. दूषयिता दूषयितारौ दूषयितारः प. तर्षयाञ्चके तर्षयाञ्चक्राते तर्षयाञ्चक्रिरे भ. दूषयिष्यति दूषयिष्यतः दूषयिष्यन्ति आ. तर्षयिषीष्ट तर्षयिषीयास्ताम् तर्षयिषीरन् क्रि. अदूषयिष्यत् अदूषयिष्यताम् अदूषयिष्यन् श्व. तर्षयिता तर्षयितारौ तर्षयितारः आत्मनेपद भ. तर्षयिष्यते तर्षयिष्येते तर्षयिष्यन्ते व. दूषयते दूषयेते दूषयन्ते क्रि. अतर्षयिष्यत अतर्षयिष्येताम् अतर्षयिष्यन्त स. दूषयेत दूषयेयाताम् दूषयेरन् १२१३ तुषंच् (तुष्) तुष्टौ । प. दूषयताम् दूषयेताम् दूषयन्ताम् परस्मैपद ह्य. अदूषयत अदूषयेताम् अदूषयन्त व. तोषयति तोषयतः तोषयन्ति अ. अदूदुषत अदूदुषेताम अदूदुषन्त स. तोषयेत् तोषयेताम् तोषयेयुः प. दूषयाञ्चक्रे दूषयाञ्चक्राते दूषयाञ्चक्रिरे प. तोषयतु/तोषयतात् तोषयताम् तोषयन्तु आ. दूषयिषीष्ट दूषयिषीयास्ताम् दूषयिषीरन् ह्य. अतोषयत् अतोषयताम् अतोषयन् श्व दूषयिता दूषयितारौ दूषयितारः अ. अतूतुषत् अतूतुषताम् अतूतुषन् भ. दूषयिष्यते दूषयिष्येते दूषयिष्यन्ते प. तोषयाञ्चकार तोषयाञ्चक्रतुः तोषयाञ्चक्रुः क्रि. अदृषयिष्यत अदूषयिष्येताम् अदूषयिष्यन्त आ. तोष्यात् तोष्यास्ताम् । तोष्यासुः १२१० श्लिषंच् (श्लिष्) आलिङ्गने । ५३१ श्लिषूवदूपाणि | श्व. तोषयिता तोषयितारौ तोषयितारः १२११ प्लुषूच् (प्लुष्) दाहे। ५३३ प्लुष्वद्रूपाणि ।। भ. तोषयिष्यति तोषयिष्यतः तोषयिष्यन्ति १२१२ जितृषच् (तृष्) पिपासायाम् । क्रि. अतोषयिष्यत् अतोषयिष्यताम् अतोषयिष्यन् परस्मैपद आत्मनेपद व. तर्षयति तर्षयतः तर्षयन्ति व. तोषयते तोषयेते तोषयन्ते स. तर्षयेत् तर्षयेताम् स. तोषयेत तोषयेयाताम् तोषयेरन् तर्षयेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy