SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (दिवादिगण) 527 प. तोषयताम् तोषयेताम् तोषयन्ताम् ह्य. अतोषयत अतोषयेताम् अतोषयन्त अ. अतूतुषत अतूतुषेताम अतूतुषन्त प. तोषयाञ्चके तोषयाञ्चक्राते तोषयाञ्चक्रिरे आ. तोषयिषीष्ट तोषयिषीयास्ताम् तोषयिषीरन् श्व. तोषयिता तोषयितारौ तोषयितार: भ. तोषयिष्यते तोषयिष्येते तोषयिष्यन्ते क्रि. अतोषयिष्यत अतोषयिष्येताम् अतोषयिष्यन्त १२१४ हृषच् (हष्) तुष्टौ । ५३५ हफ़्वदूपाणि । १२ १५ रुषच् (रुष्) रोषे। ५१४ रुषवद्रूपाणि । १२१६ प्युषच् (प्युष्) विभागे । परस्मैपद व. प्योषयति प्योषयतः प्योषयन्ति स. प्योषयेत् प्योषयेताम् प्योषयेयुः प. प्योषयतु/प्योषयतात् प्योषयताम् प्योषयन्तु ह्य. अप्योषयत् अप्योषयताम् अप्योषयन् अ. अपुप्युषत् अपुप्युषताम् अपुप्युषन् प. प्योषयाञ्चकार प्योषयाञ्चक्रतुः प्योषयाञ्चक्रुः आ. प्योष्यात् प्योष्यास्ताम् प्योष्यासुः श्व. प्योषयिता प्योषयितारौ प्योषयितार: भ. प्योषयिष्यति प्योषयिष्यतः प्योषयिष्यन्ति क्रि. अप्योषयिष्यत् अप्योषयिष्यताम् अप्योषयिष्यन् आत्मनेपद व. प्योषयते प्योषयेते प्योषयन्ते स. प्योषयेत प्योषयेयाताम् प्योषयेरन् प. प्योषयताम् प्योषयेताम् प्योषयन्ताम् ह्य. अप्योषयत अप्योषयेताम् अप्योषयन्त अ. अपुप्युषत अपुप्युषेताम अपुप्युषन्त प. प्योषयाञ्चके प्योषयाञ्चक्राते प्योषयाञ्चक्रिरे आ. प्योषयिषीष्ट प्योषयिषीयास्ताम्प्योषयिषीरन् श्व. प्योषयिता प्योषयितारौ प्योषयितारः भ. प्योषयिष्यते प्योषयिष्येते प्योषयिष्यन्ते क्रि. अप्योषयिष्यत अप्योषयिष्येताम् अप्योषयिष्यन्त ॥ अथ सान्तास्त्रयोदश ॥ १२१७ प्युसच् (प्युस्) विभागे। १७३ प्युसच्वद्रूपाणि । १२१८ पुसच् (पुस्) विभागे । परस्मैपद व. पोसयति पोसयतः पोसयन्ति स. पोसयेत् पोसयेताम् पोसयेयुः प. पोसयतु/पोसयतात् पोसयताम् पोसयन्तु ह्य. अपोसयत् अपोसयताम् अपोसयन् अ. अपूपुसत् अपूपुसताम् अपूपुसन् प. पोसयाञ्चकार पोसयाञ्चक्रतुः पोसयाञ्चक्रुः आ. पोस्यात् पोस्यास्ताम् पोस्यासुः श्व. पोसयिता पोसयितारौ पोसयितार: भ. पोसयिष्यति पोसयिष्यतः पोसयिष्यन्ति क्रि. अपोसयिष्यत् अपोसयिष्यताम् अपोसयिष्यन् आत्मनेपद व. पोसयते पोसयेते पोसयन्ते स. पोसयेत पोसयेयाताम् पोसयेरन् प. पोसयताम् पोसयेताम् पोसयन्ताम् ह्य. अपोसयत अपोसयेताम् अपोसयन्त अ. अपूपुसत अपूपुसेताम अपूपुसन्त प. पोसयाञ्चक्रे पोसयाञ्चक्राते पोसयाञ्चक्रिरे आ. पोसयिषीष्ट पोसयिषीयास्ताम् पोसयिषीरन् श्व. पोसयिता पोसयितारौ पोसयितारः भ. पोसयिष्यते पोसयिष्येते पोसयिष्यन्ते क्रि. अपोसयिष्यत अपोसयिष्येताम अपोसयिष्यन्त १२१९ विसच् (विस्) प्रेरणे। परस्मैपद व. वेसयति वेसयतः वेसयन्ति स. वेसयेत् वेसयेताम् वेसयेयुः | प. वेसयतु/वेसयतात् वेसयताम् वेसयन्तु ह्य. अवेसयत् अवेसयताम् अवेसयन् अ. अवीविसत् अवीविसताम् अवीविसन् प. वेसयाञ्चकार वेसयाञ्चक्रतुः वेसयाञ्चक्रुः | आ. वेस्यात् वेस्यास्ताम् वेस्यासुः पताम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy