SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ 528 धातुरत्नाकर द्वितीय भाग श्व. वेसयिता · वेसयितारौ वेसयितार: भ. वेसयिष्यति वेसयिष्यतः वेसयिष्यन्ति क्रि. अवेसयिष्यत् अवेसयिष्यताम् अवेसयिष्यन् आत्मनेपद व. वेसयते वेसयेते वेसयन्ते स, वेसयेत वेसयेयाताम् वेसयेरन् प. वेसयताम् वेसयेताम् वेसयन्ताम् ह्य. अवेसयत अवेसयेताम् अवेसयन्त अ. अवीविसत अवीविसेताम अवीविसन्त प, वेसयाञ्चक्रे वेसयाञ्चक्राते वेसयाञ्चक्रिरे आ. वसयिषीष्ट वेसयिषीयास्ताम् वेसयिषीरन् श्व. वेसयिता वेसयितारौ वेसयितार: भ. वसयिष्यते वेसयिष्येते वेसयिष्यन्ते क्रि. अवेसयिष्यत अवेसयिष्येताम् अवेसयिष्यन्त १२२० कुसच् (कुस्) श्लेषे । परस्मैपद व. कोसयति कोसयतः कोसयन्ति स. काप्तयेत् कोसयेताम् कोसयेयुः प. कासयतु/कोसयतात् कोसयताम् कोसयन्तु ह्य. अकोसयत् अकोसयताम् अकोसयन् अ. अचूकुसत् अचूकुसताम् अचूकुसन् प. कोसयाञ्चकार कोसयाञ्चक्रतुः कोसयाञ्चक्रुः आ. कोस्यात् कोस्यास्ताम् कोस्यासुः श्व. कोसयिता कोसयितारौ भ. कोसयिष्यति कोसयिष्यतः कोसयिष्यन्ति क्रि. अकोसयिष्यत् अकोसयिष्यताम् अकोसयिष्यन् आत्मनेपद व. कोसयते कोसयेते कोसयन्ते स. कोसयेत कोसयेयाताम् कोसयेरन् प. कोसयताम् कोसयेताम् कोसयन्ताम् ह्य. अकोसयत अकोसयेताम् अकोसयन्त अ. अचूकुसत अचूकुसेताम अचूकुसन्त प. कोसयाञ्चक्रे कोसयाञ्चक्राते कोसयाञ्चक्रिरे आ. कोसयिषीष्ट कोसयिषीयास्तामकोसयिषीरन श्व. कोसयिता कोसयितारौ कोसयितार: भ. कोसयिष्यते कोसयिष्येते कोसयिष्यन्ते क्रि. अकोसयिष्यत अकोसयिष्येताम् अकोसयिष्यन्त १२२१ असूच (अस्) क्षेपणे। ९३२ असीवदूपाणि । १२२२ यसूच् (यस्) प्रयत्ने । परस्मैपद व. यासयति यासयतः यासयन्ति स. यासयेत् यासयेताम् यासयेयुः प. यासयतु/यासयतात् यासयताम् यासयन्तु ह्य. अयासयत् अयासयताम् अयासयन् अ. अयीयसत् अयीयसताम् अयीयसन् प. यासयाञ्चकार यासयाञ्चक्रतुः यासयाञ्चक्रुः आ. यास्यात् यास्यास्ताम् यास्यासुः श्व. यासयिता यासयितारौ यासयितार: भ. यासयिष्यति यासयिष्यतः यासयिष्यन्ति क्रि. अयासयिष्यत् अयासयिष्यताम् अयासयिष्यन् आत्मनेपद व. यासयते यासयेते यासयन्ते स. यासयेत यासयेयाताम् यासयेरन् प. यासयताम् यासयेताम् यासयन्ताम् ह्य. अयासयत अयासयेताम् अयासयन्त अ. अयीयसत अयीयसेताम अयीयसन्त प. यासयाञ्चके यासयाञ्चक्राते यासयाञ्चक्रिरे आ. यासयिषीष्ट यासयिषीयास्ताम् यासयिषीरन् श्व. यासयिता यासयितारौ यासयितार: भ. यासयिष्यते यासयिष्येते यासयिष्यन्ते क्रि. अयासयिष्यत अयासयिष्येताम अयासयिष्यन्त १२२३ जसूच् (जस्) मोक्षणे । परस्मैपद व. जासयति जासयतः जासयन्ति स. जासयेत् जासयेताम् जासयेयुः प. जासयतु/जासयतात् जासयताम् जासयन्तु ह्य. अजासयत् अजासयताम् अजासयन् अ. अजीजसत् अजीजसताम् अजीजसन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy