SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (दिवादिगण ) जासयाञ्चकार प. आ. जास्यात् व. जासयिता भ. जासयिष्यति क्रि. अजासयिष्यत् व. जासयते स. जासयेत प. जासयताम् ह्य. अजासयत अ. अजीजसत प. जासयाञ्चक्रे आ. जासयिषीष्ट व. जासयिता भ. जासयिष्यते क्रि. अजासयिष्यत द. तासयति स. तासयेत् प. ह्य. अतासयत् अ. अतीतसत् प. तासयाञ्चकार १२२४ तसूच् (तस्) उपक्षये । परस्मैपद आ. तास्यात् श्व तासयिता भ. तासयिष्यति क्रि. अतासयिष्यत् जासयाञ्चक्रतुः जासयाञ्चक्रुः जास्यास्ताम् जास्यासुः जासयितारौ जासयितार: जासयिष्यतः जासयिष्यन्ति अजासयिष्यताम् अजासयिष्यन् आत्मनेपद जास तासयतः तासयन्ति तासयेताम् तासयेयुः तासयतु/तासयतात् तासयताम् तासयन्तु अतासयन् अतासयताम् अतीतसताम् अतीतसन् व. तासयते स. तासयेत प. तासयताम् ह्य. अतासयत अ. अतीतसत जासयन्ते जासयेयाताम् जासयेरन् जासयेताम् जासयन्ताम् अजासयेताम् अजासयन्त अजीजसेताम अजीजसन्त जासयाञ्चक्राते जासयाञ्चक्रिरे जासयिषीयास्ताम् जासयिषीरन् जासयितारौ जासयितारः जासयिष्येते जासयिष्यन्ते Jain Education International अजासयिष्येताम् अजासयिष्यन्त तासयाञ्चक्रतुः तासयाञ्चक्रुः तास्यास्ताम् तास्यासुः तासयितारौ तासयितारः तासयिष्यतः तासयिष्यन्ति अतासयिष्यताम् अतासयिष्यन् आत्मनेपद तासयेते तासयन्ते तासयेयाताम् तासयेरन् तासम् तासयन्ताम् अतासयेताम् अतीतसेताम अतासयन्त अतीतसन्त प. तासयाञ्चक्रे आ. तासयिषीष्ट श्व तासयिता भ. तासयिष्यते क्रि. अतासयिष्यत १२२५ दसूच् (दस्) उपक्षये । परस्मैपद व. दासयति दासयत: दासयन्ति स. दासयेत् दासयेताम् दासयेयुः प. दासयतु / दासयतात् दासयताम् दासयन्तु ह्य. अदासयत् अदासयताम् अदासयन् अदीदसताम् अदीदसन् अ. अदीदसत् प. दासयाञ्चकार आ. दास्यात् श्व. दासयिता भ. दासयिष्यति क्रि. अदासयिष्यत् तासयाञ्चक्राते तासयाञ्चक्रिरे तासयिषीयास्ताम् तासयिषीरन् तासयितारौ तासयितार: तासयिष्येते तासयिष्यन्ते दासयाञ्चक्रतुः दासयाञ्चक्रुः दास्यास्ताम् दास्यासुः दासयितारौ दासयितार: दासयिष्यतः दासयिष्यन्ति अदासयिष्यताम् अदासयिष्यन् आत्मनेपद दासयेते दासयन्ते दासयेयाताम् दासयेरन् दासयेताम् दासयन्ताम् अदासयेताम् अदासयन्त अदीदसेताम अदीदसन्त दासयाञ्चक्राते दासयाञ्चक्रिरे दासयिषीयास्ताम् दासयिषीरन् दासयितारौ दासयितार: दासयिष्येते दासयिष्यन्ते अदासयिष्येताम् अदासयिष्यन्त १२२६ वसूच् (वस्) स्तम्भे । ९९९ वसंवद्रूपाणि । १२२७ वुसच् (वुस्) उत्सर्गे । व. दासयते स. दासयेत प. दासयताम् ह्य. अदासयत अ. अदीदसत प. दासयाञ्चक्रे आ. दासयिषीष्ट श्व दासयिता अतासयिष्येताम् अतासयिष्यन्त भ. दासयिष्यते क्रि. अदासयिष्यत For Private & Personal Use Only परस्मैपद व. वोसयति वोसयत: स. वासयेत् वोसताम् प. वोसयतु/वोसयतात् वोसयताम् 529 वोसयन्ति वोसयेयुः वोसयन्तु www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy