SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (दिवादिगण) 519 अर्धयन्तु प.. शोधयताम् शोधयेताम् शोधयन्ताम् ११८६ ऋधूच् (ऋध्) वृद्धौ । ह्य. अशोधयत अशोधयेताम् अशोधयन्त परस्मैपद अ. अशूशुधत अशूशुधेताम अशूशुधन्त व. अर्धयति अर्धयतः अर्धयन्ति प. शोधयाञ्चक्रे शोधयाञ्चक्राते शोधयाञ्चक्रिरे स. अर्धयेत् अर्धयेताम् अर्धयेयुः आ. शोधयिषीष्ट शोधयिषीयास्ताम शोधयिषीरन् | प. अर्धयतु/अर्धयतात् अर्धयताम् श्व. शोधयिता शोधयितारौ शोधयितारः ह्य. आर्धयत् आर्धयताम् आर्धयन् भ. शोधयिष्यते शोधयिष्येते शोधयिष्यन्ते अ. आदिधत आदिधताम् आदिधन् क्रि. अशोधयिष्यत अशोधयिष्येताम् अशोधयिष्यन्त प. अर्धयाञ्चकार अर्धयाञ्चक्रतुः अर्धयाञ्चक्रुः ११८४ क्रुधंच् (क्रुध्) कोपे। आ. अर्ध्यात् अर्ध्यास्ताम् अर्ध्यासुः परस्मैपद श्व. अर्धयिता अर्धयितारौ अर्धयितारः व. क्रोधयति क्रोधयतः क्रोधयन्ति भ. अर्धयिष्यति अर्धयिष्यतः अर्धयिष्यन्ति स. क्रोधयेत् क्रोधयेताम् क्रोधयेयुः क्रि, आर्धयिष्यत् आर्धयिष्यताम् आर्धयिष्यन् प. क्रोधयतु/क्रोधयतात् क्रोधयताम् क्रोधयन्तु आत्मनेपद ह्य. अक्रोधयत् अक्रोधयताम् अक्रोधयन् व. अर्धयते अर्धयेते अर्धयन्ते अ. अचुक्रुधत् अचुक्रुधताम् अचुक्रुधन् स. अर्धयेत अर्धयेयाताम् अर्धयेरन् प. क्रोधयाञ्चकार क्रोधयाञ्चक्रतुः क्रोधयाञ्चक्रुः प. अर्धयताम् अर्धयेताम् अर्धयन्ताम् आ. क्रोध्यात् क्रोध्यास्ताम् क्रोध्यासुः ह्य. आर्धयत आर्धयेताम् आर्धयन्त श्व. क्रोधयिता क्रोधयितारौ क्रोधयितारः अ. आदिधत आदिधेताम् आदिधन्त भ. क्रोधयिष्यति क्रोधयिष्यतः क्रोधयिष्यन्ति प. अर्धयाञ्चके अर्धयाञ्चक्राते अर्धयाञ्चक्रिरे क्रि. अक्रोधयिष्यत् अक्रोधयिष्यताम अक्रोधयिष्यन आ. अर्धयिषीष्ट अर्धयिषीयास्ताम् अर्धयिषीरन् आत्मनेपद श्व. अर्धयिता अर्धयितारौ अर्धयितारः व. क्रोधयते क्रोधयेते क्रोधयन्ते भ. अर्धयिष्यते अर्धयिष्येते अर्धयिष्यन्ते स. क्रोधयेत क्रोधयेयाताम् क्रोधयेरन् क्रि. आर्धयिष्यत आर्धयिष्येताम् आर्धयिष्यन्त प. क्रोधयताम् क्रोधयेताम् क्रोधयन्ताम् ११८७ गृधूच् (गृथ्) अभिकाङ्क्षायाम् । ह्य. अक्रोधयत अक्रोधयेताम् अक्रोधयन्त परस्मैपद अ. अचुक्रुधत अचुक्रुधेताम अचुक्रुधन्त व. गर्धयति गर्धयतः गर्धयन्ति प. क्रोधयाञ्चक्रे क्रोधयाञ्चक्राते क्रोधयाञ्चक्रिरे स. गर्धयेत् गर्धयेताम् गर्धयेयुः आ. क्रोधयिषीष्ट क्रोधयिषीयास्ताम् क्रोधयिषीरन् प. गर्धयतु/गर्धयतात् गर्धयताम् गर्धयन्तु श्व. क्रोधयिता क्रोधयितारौ क्रोधयितार: ह्य. अगर्धयत् अगर्धयताम् अगर्धयन् भ. क्रोधयिष्यते क्रोधयिष्येते क्रोधयिष्यन्ते अ. अजीगृधत् अजीगृधताम् अजीगृधन् क्रि. अक्रोधयिष्यत अक्रोधयिष्येताम् अक्रोधयिष्यन्त प. गर्धयाञ्चकार गर्धयाञ्चक्रतुः गर्धयाञ्चक्रुः ११८५ पिधूंच् (सिध्) संराद्धौ । ३२० विधू वद्रूपाणि । आ. गर्ध्यात् गास्ताम् गाः श्व. गर्धयिता गर्धयितारौ गर्धयितार: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy