SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ 518 धातुरत्नाकर द्वितीय भाग क्लेदयेय क्लेदयेवहि क्लेदयेमहि प. क्लेदयताम् क्लेदयेताम् क्लेदयन्ताम् क्लेदयस्व क्लेदयेथाम् क्लेदयध्वम् क्लेदयै क्लेदयावहै क्लेदयामहै ह्य. अक्लेदयत अक्लेदयेताम् अक्लेदयन्त अक्लेदयथाः अक्लेदयेथाम् अक्लेदयध्वम् अक्लेदये अक्लेदयावहि अक्लेदयामहि अ. अचिक्लिदत अचिक्लिदेताम अचिक्लिदन्त अचिक्लिदथाः अचिक्लिदेथाम् अचिक्लिदध्वम् अचिक्लिदे अचिक्लिदावहि अचिक्लिदामहि प. क्लेदयाञ्चक्रे क्लेदयाञ्चक्राते क्लेदयाञ्चक्रिरे क्लेदयाञ्चकृषे क्लेदयाञ्चक्राथे क्लेदयाञ्चकृट्वे क्लेदयाञ्चक्रे क्लेदयाञ्चकृवहे क्लेदयाञ्चकृमहे क्लेदयाम्बभूव/क्लेदयामास आ. क्लेदयिषीष्ट क्लेदयिषीयास्ताम् क्लेदयिषीरन् क्लेदयिषीष्ठाः क्लेदयिषीयास्थाम् क्लेदयिषीदवम् क्लेदयिषीध्वम् क्लेदयिषीय क्लेदयिषीवहि क्लेदयिषीमहि श्व. क्लेदयिता क्लेदयितारौ क्लेदयितारः क्लेदयितासे क्लेदयितासाथे क्लेदयिताध्वे क्लेदयिताहे क्लेदयितास्वहे क्लेदयितास्महे भ. क्लेदयिष्यते क्लेदयिष्येते क्लेदयिष्यन्ते क्लेदयिष्यसे क्लेदयिष्येथे क्लेदयिष्यध्वे क्लेदयिष्ये क्लेदयिष्यावहे क्लेदयिष्यामहे क्रि. अक्लेदयिष्यत अक्लेदयिष्येताम् अक्लेदयिष्यन्त अक्लेदयिष्यथाः अक्लेदयिष्येथाम् अक्लेदयिष्यध्वम् अक्लेदयिष्ये अक्लेदयिष्यावहि अक्लेदयिष्यामहि ११८० जिमिदाङ् (मिद्) स्नेहने। ९४४ जिमिदाड्वद्रूपाणि। ११८१ त्रिविदाङ् (क्ष्विद्) मोचने च। ३०० _ जिक्ष्विदावदूपाणि । ॥ अथ धान्ताः सप्त ॥ ११८२ क्षुधंच् (क्षुध्) बुभुक्षायाम् । परस्मैपद व. क्षोधयति क्षोधयतः क्षोधयन्ति स. क्षोधयेत् क्षोधयेताम् क्षोधयेयुः प. क्षोधयतु/क्षोधयतात् क्षोधयताम् क्षोधयन्तु ह्य. अक्षोधयत् अक्षोधयताम अक्षोधयन् अ. अचुक्षुधत् अचुक्षुधताम् अचुक्षुधन् प. क्षोधयाञ्चकार क्षोधयाञ्चक्रतुः क्षोधयाञ्चक्रुः आ. क्षोध्यात् क्षोध्यास्ताम् क्षोध्यासुः श्व. क्षोधयिता क्षोधयितारौ क्षोधयितारः भ. क्षोधयिष्यति क्षोधयिष्यतः क्षोधयिष्यन्ति क्रि. अक्षोधयिष्यत् अक्षोधयिष्यताम् अक्षोधयिष्यन् आत्मनेपद व. क्षोधयते क्षोधयेते क्षोधयन्ते स. क्षोधयेत क्षोधयेयाताम् क्षोधयेरन् प. क्षोधयताम् क्षोधयेताम् क्षोधयन्ताम् ह्य. अक्षोधयत अक्षोधयेताम् अक्षोधयन्त अ. अचुक्षुधत अचुक्षुधेताम अचुक्षुधन्त प. क्षोधयाञ्चके क्षोधयाञ्चक्राते क्षोधयाञ्चक्रिरे आ. क्षोधयिषीष्ट क्षोधयिषीयास्ताम् क्षोधयिषीरन् श्व. क्षोधयिता क्षोधयितारौ क्षोधयितार: भ. क्षोधयिष्यते क्षोधयिष्येते क्षोधयिष्यन्ते क्रि. अक्षोधयिष्यत अक्षोधयिष्येताम् अक्षोधयिष्यन्त ११८३ शुधंच् (शुध्) शौचे । परस्मैपद व. शोधयति शोधयतः शोधयन्ति स. शोधयेत् शोधयेताम् शोधयेयुः प. शोधयतु/शोधयतात् शोधयताम् शोधयन्तु ह्य. अशोधयत् अशोधयताम् अशोधयन् अ. अशूशुधत् अशूशुधताम् अशूशुधन् प. शोधयाञ्चकार शोधयाञ्चक्रतुः शोधयाञ्चक्रुः आ. शोध्यात् शोध्यास्ताम् . शोध्यासुः श्व. शोधयिता शोधयितारौ शोधयितारः भ. शोधयिष्यति शोधयिष्यतः शोधयिष्यन्ति क्रि. अशोधयिष्यत् अशोधयिष्यताम् अशोधयिष्यन् आत्मनेपद व. शोधयते शोधयेते शोधयन्ते स. शोधयेत शोधयेयाताम् शोधयेरन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy