SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (दिवादिगण) 517 क्लेदये: . ओचयै ओचयावहै ओचयामहै स. क्लेदयेत् क्लेदयेताम् क्लेदयेयुः ह्य. औचयत औचयेताम् औचयन्त क्लेदयेतम् क्लेदयेत औचयथाः औचयेथाम् औचयध्वम् क्लेदयेयम् क्लेदयेव क्लेदयेम औचये औचयावहि औचयामहि प. क्लेदयतु/क्लेदयतात् क्लेदयताम् क्लेदयन्तु अ. औचिचत औचिचेताम औचिचन्त क्लेदय क्लेदयतात् क्लेदयतम् क्लेदयत औचिचथाः औचिचेथाम् औचिचध्वम् क्लेदयानि क्लेदयाव क्लेदयाम औचिचे औचिचावहि औचिचामहि ह्य. अक्लेदयत् अक्लेदयताम् अक्लेदयन् प. ओचयाञ्चक्रे ओचयाञ्चक्राते । ओचयाञ्चक्रिरे अक्लेदयः अक्लेदयतम् अक्लेदयत ओचयाञ्चकृषे ओचयाञ्चक्राथे ओचयाञ्चकृढ्वे अक्लेदयम् अक्लेदयाव अक्लेदयाम आचयाञ्चक्रे ओचयाञ्चकृवहे ओचयाञ्चकृमहे | अ. अचिक्लिदत् अचिक्लिदताम् अचिक्लिदन् ओचयाम्बभूव/ओचयामास अचिक्लिदः अचिक्लिदतम् अचिक्लिदत आ. ओचयिषीष्ट ओचयिषीयास्ताम् ओचयिषीरन् अचिक्लिदम् अचिक्लिदाव अचिक्लिदाम ओचयिषीष्ठाः ओचयिषीयास्थाम् ओचयिषीढ्वम् | प. क्लेदयाञ्चकार क्लेदयाञ्चक्रतुः क्लेदयाञ्चक्रुः ओचयिषीध्वम् क्लेदयाञ्चकर्थ क्लेदयाञ्चक्रथः क्लेदयाञ्चक्र ओचयिषीय ओचयिषीवहि ओचयिषीमहि क्लेदयाञ्चकार-चकर क्लेदयाञ्चकव क्लेदयाञ्चकम श्व. आचयिता ओचयितारौ ओचयितारः क्लेदयाम्बभूव/क्लेदयामास ओचयितासे ओचयितासाथे ओचयिताध्वे आ. क्लेद्यात् क्लेद्यास्ताम् क्लेद्यासुः ओचयिताहे ओचयितास्वहे ओचयितास्महे क्लेद्याः क्लेद्यास्तम् क्लेद्यास्त भ. ओचयिष्यते ओचयिष्येते ओचयिष्यन्ते क्लेद्यासम् क्लेद्यास्व क्लेद्यास्म ओचयिष्यसे ओचयिष्येथे ओचयिष्यध्वे | श्व. क्लेदयिता क्लेदयितारौ क्लेदयितार: ओचयिष्ये ओचयिष्यावहे ओचयिष्यामहे क्लेदयितासि क्लेदयितास्थ: क्लेदयितास्थ क्रि. औचयिष्यत औचयिष्येताम् औचयिष्यन्त क्लेदयितास्मि क्लेदयितास्वः क्लेदयितास्मः औचयिष्यथाः औचयिष्येथाम् औचयिष्यध्वम् भ. क्लेदयिष्यति क्लेदयिष्यतः क्लेदयिष्यन्ति औचयिष्ये औचयिष्यावहि औचयिष्यामहि क्लेदयिष्यसि क्लेदयिष्यथ: क्लेदयिष्यथ ॥ अथ टान्तः॥ क्लेदयिष्यामि । क्लेदयिष्याव: क्लेदयिष्यामः ११७७ लुट्च् (लुट्) वि-लोटने । १९० लुटवद्रूपाणि । ॥ | क्रि. अक्लेदयिष्यत् अक्लेदयिष्यताम् अक्लेदयिष्यन् अथ दान्ताश्चत्वारः।। अक्लेदयिष्यः अक्लेदयिष्यतम् अक्लेदयिष्यत ११७८ जिष्विदाङ् (स्विद) गात्रप्रक्षरणे । ९४६ अक्लेदयिष्यम् अक्लेदयिष्याव अक्लेदयिष्याम विष्विदाड्वदूपाणि । आत्मनेपद ११७९ क्लेदयति (क्लिद्) आर्द्रभावे । व. क्लेदयते क्लेदयेते क्लेदयन्ते परस्मैपद क्लेदयसे क्लेदयेथे क्लेदयध्वे व. क्लेदयति क्लेदयत: क्लेदयन्ति क्लेदये क्लेदयावहे क्लेदयामहे क्लेदयसि क्लेदयथः क्लेदयथ स. क्लेदयेत क्लेदयेयाताम् क्लेदयेरन् क्लेदयामि क्लेदयावः क्लेदयामः क्लेदयेथाः क्लेदयेयाथाम् क्लेदयेध्वम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy