SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ 516 धातुरत्नाकर द्वितीय भाग सोहयतः सोहयेयुः औचयत औचयः औचयम् औचयाव सोह्यासुः ओच्यासुः ११७४ षुहच् (सुह्) शक्तौ । परस्मैपद व. सोहयति सोहयन्ति स. सोहयेत् सोहयेताम् प. सोहयतु/सोहयतात् सोहयताम् सोहयन्तु ह्य. असोहयत् असोहयताम् असोहयन् अ. असूषुहत् असूषुहताम् असूषुहन् प. सोहयाञ्चकार सोहयाञ्चक्रतुः सोहयाञ्चक्रुः आ. सोह्यात् सोह्यास्ताम् श्व. साहयिता सोहयितारौ सोहयितारः भ. सोहयिष्यति सोहयिष्यतः सोहयिष्यन्ति क्रि. असोहयिष्यत् असोहयिष्यताम् असोहयिष्यन आत्मनेपद व. सोहयते सोहयेते सोहयन्ते स. सोहयेत सोहयेयाताम् सोहयेरन् प. सोहयताम् सोहयेताम् सोहयन्ताम् ह्य. असोहयत असोहयेताम् असोहयन्त अ. असूषुहत असूषुहेताम असूषुहन्त प. सोहयाञ्चक्रे सोहयाञ्चक्राते सोहयाञ्चक्रिरे आ. सोहयिषीष्ट सोहयिषीयास्ताम् सोहयिषीरन श्र. सोहयिता सोहयितारौ सोहयितारः भ. सोहयिष्यते सोहयिष्येते सोहयिष्यन्ते क्रि. असोहयिष्यत असोहयिष्येताम् असोहयिष्यन्त ॥ अथ दिवाद्यन्तर्गणः पुषादः ॥ ११७५ पुषंच् (पुष्) पुष्टौ। ५३६ पुषवदूपाणि । ॥ अथ चान्तः ॥ ११७६ उचच् (उच्) समवाये । परस्मैपद व. ओचयति ओचयतः ओचयन्ति ओचयसि ओचयथः ओचयथ ओचयामि ओचयाव: ओचयामः स. ओचयेत् ओचयेताम् ओचये: ओचयेतम् ओचयेत ओचयेयम् ओचयेव ओचयेम प. ओचयतु/ओचयतात् ओचयताम् ओचयन्तु ओचय ओचयतात् ओचयतम् ओचयत ओचयानि ओचयाव ओचयाम ह्य. औचयत् औचयताम् औचयन् औचयतम् औचयाम अ. औचिचत् औचिचताम् औचिचन् औचिचः औचिचतम् औचिचत औचिचम् औचिचाव औचिचाम प. ओचयाञ्चकार ओचयाञ्चक्रतुः ओचयाञ्चक्रुः ओचयाञ्चकर्थ ओचयाञ्चक्रथुः ओचयाञ्चक्र ओचयाञ्चकार/चकरओचयाञ्चकृव । ओचयाञ्चकृम ओचयाम्बभूव/ओचयामास आ. ओच्यात् ओच्यास्ताम् ओच्याः ओच्यास्तम् ओच्यास्त ओच्यासम् ओच्यास्व ओच्यास्म श्व. ओचयिता ओचयितारौ ओचयितारः ओचयितासि ओचयितास्थ: ओचयितास्थ ओचयितास्मि ओचयितास्वः ओचयितास्मः भ. ओचयिष्यति ओचयिष्यतः ओचयिष्यन्ति ओचयिष्यसि ओचयिष्यथ: ओचयिष्यथ ओचयिष्यामि ओचयिष्याव: ओचयिष्यामः क्रि. औचयिष्यत् औचयिष्यताम् औचयिष्यः औचयिष्यतम् औचयिष्यत औचयिष्यम् औचयिष्याव औचयिष्याम आत्मनेपद व. ओचयते ओचयेते ओचयन्ते ओचयसे ओचयेथे . ओचयध्वे ओचये ओचयावहे ओचयामहे स. ओचयेत ओचयेयाताम् ओचयेरन् ओचयेथाः ओचयेयाथाम् ओचयेध्वम् ओचयेय ओचयेवहि ओचयेमहि प. ओचयताम् ओचयेताम् ओचयन्ताम् ओचयस्व ओचयेथाम् ओचयध्वम् औचयिष्यन् ओचयेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy