SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (दिवादिगण) ह्य अक्नसंयत् अ. अचिक्नसत् प. वनसयाञ्चकार आ. क्नस्यात् श्व. क्नसयिता भ. क्नसयिष्यति क्रि. अक्नसयिष्यत् व. क्नसयते स. क्नसयेत प. क्नसयताम् ह्य. अक्नसयत अ. अचिक्नसत प. वनसयाञ्चक्रे आ. क्नसयिषीष्ट श्व. वनसयिता भ. क्नसयिष्यते क्रि. अक्नसयिष्यत व त्रासयति स. त्रासयेत् आ. त्रास्यात् श्व त्रासयिता भ. त्रासयिष्यति क्रि. अत्रासयिष्यत् व. त्रासयते स. त्रासयेत अक्नसयताम् अचिक्नसताम् Jain Education International वनसयाञ्चक्रतुः वनसयाञ्चक्रुः वनस्यास्ताम् वनस्यासुः क्नसयितारौ क्नसयितारः वनसयिष्यतः क्नसयिष्यन्ति श्व त्रासयिता अक्नसयिष्यताम् अक्नसयिष्यन् भ. त्रासयिष्यते आत्मनेपद क्नसयेते क्नसयेयाताम् सम् क्नसयन्ताम् अक्नसयेताम् अक्नसयन्त अचिक्न सेताम अचिक्नसन्त वनसयाञ्चक्राते वनसयाञ्चक्रिरे नसयिषीयास्ताम् क्नसयिषीरन् क्नसयितार: क्नसयिष्यन्ते अक्नसयिष्येताम् अक्नसयिष्यन्त कनसयितारौ क्नसयिष्येते ११७१ त्रसैच् (त्रस्) भये । परस्मैपद सम् प. त्रासयतु / त्रासयतात् त्रासयताम् ह्य. अत्रासयत् अत्रासयताम् अ. अतित्रत् अतित्रसताम् प. त्रासयाञ्चकार त्रासयाञ्चकतुः त्रास्यास्ताम् त्रासयितारौ त्रासयिष्यतः अक्नसयन् अचिक्नसन् त्रासयत: त्रासयन्ति त्रासयेयुः त्रासयन्तु अत्रासयन् अतित्रसन् त्रासयाञ्चक्रुः त्रास्यासुः त्रासयितारः त्रासयिष्यन्ति अत्रासयिष्यताम् अत्रासयिष्यन् आत्मनेपद क्नसयन्ते क्नसयेरन् L त्रासयेते त्रासयन्ते त्रासयेयाताम् त्रासयेरन् प. त्रासयताम् ह्य. अत्रासयत अ. अतित्रसत प. त्रासयाञ्चक्रे आ. त्रासयिषीष्ट क्रि. अत्रासयिष्यत अत्रासयिष्येताम् अत्रासयिष्यन्त ११७२ प्युसच् (प्युस्) दाहे । परस्मैपद व. प्योसयति प्योसयतः प्योसयन्ति स. प्योत् प्योसयेताम् प्योसयेयुः प. प्योसयतु/प्यसयतात् प्योसयताम् प्योसयन्तु ह्य. अप्योसयत् अप्यसयताम् अप्योसयन् अ. अपुप्युसत् प. प्योसयाञ्चकार आ. प्योत् श्व. प्योसयिता भ. प्योसयिष्यति क्रि. अप्योसयिष्यत् व. प्योसयते स. प्योस प. प्योसयताम् ह्य. अप्योसयत त्रासयेताम् त्रासयन्ताम् अत्रासयेताम् अत्रासयन्त अतित्रसन्त अतित्रसेताम त्रासयाञ्चक्राते त्रासयाञ्चक्रिरे त्रासयिषीयास्ताम् त्रासयिषीरन् त्रासयितारौ त्रासयितारः त्रासयिष्येते त्रासयिष्यन्ते अ. अपुप्युसत प. प्योसयाञ्चक्रे आ. प्योसयिषीष्ट श्व. प्योसयिता भ. प्योसयिष्यते क्रि. अप्योसयिष्यत For Private & Personal Use Only 515 अपुप्सताम् अपुप्युसन् प्योसयाञ्चक्रतुः प्योसयाञ्चक्रुः प्योस्यास्ताम् प्योस्यासुः प्योसयितारौ प्योसयितारः प्योसयिष्यतः प्योसयिष्यन्ति अप्योसयिष्यताम् अप्योसयिष्यन् आत्मनेपद प्योसयेते प्योसयन्ते प्योसयेयाताम् प्योसयेरन् प्योसयेताम् प्योसयन्ताम् अप्योसयेताम् अप्योसयन्त असे अपुप्युसन्त प्योसयाञ्चक्राते प्योसयाञ्चक्रिरे प्योसयिषीयास्ताम् प्योसयिषीरन् प्योसयितारौ प्योसयितारः प्योसयिष्येते प्योसयिष्यन्ते अप्योसयिष्येताम् अप्योसयिष्यन्त ११७३. षहच् (सह्) शक्तौ । www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy