SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ 514 आत्मनेपद व. सेवयते सेवयेते सेवयन्ते स. सेवयत सेवयेयाताम् सेवयेरन् प. सेवयताम् सेवयेताम् सेवयन्ताम् ह्य. असेवयत असेवयेताम् असेवयन्त अ. असीषिवत असीषिवेताम असीषिवन्त प. सेवयाञ्चके सेवयाञ्चक्राते सेवयाञ्चक्रिरे आ. सेवयिषीष्ट सेवयिषीयास्ताम् सेवयिषीरन् श्व. सेवयिता सेवयितारौ सेवयितार: भ. सेवयिष्यते सेवयिष्येते सेवयिष्यन्ते क्रि. असेवयिष्यत असेवयिष्येताम् असेवयिष्यन्त ११६५ श्रिवूच् (श्रिव) गतिशोषणयोः । परस्मैपद व. श्रेवयति श्रेवयतः श्रेवयन्ति स. श्रेवयेत् श्रेवयेताम् श्रेवयेयुः प. श्रेवयतु/श्रेवयतात् श्रेवयताम् श्रेवयन्तु अश्रेवयत् अश्रेवयताम् अश्रेवयन् अ. अशिश्रिवत् अशिविताम् अशिश्रिवन् प. श्रेवयाञ्चकार श्रेवयाञ्चक्रतुः श्रेवयाञ्चक्रुः आ. श्रेव्यात् श्रेव्यास्ताम् श्व. श्रेवयिता श्रेवयितारौ श्रेवयितारः भ. श्रेवयिष्यति श्रेवयिष्यतः श्रेवयिष्यन्ति क्रि. अश्रेवयिष्यत् अश्रेवयिष्यताम् अश्रेवयिष्यन् आत्मनेपद व. श्रेवयते श्रेवयेते श्रेवयन्ते स. श्रेवयेत श्रेवयेयाताम् प. श्रेवयताम् श्रेवयेताम् श्रेवयन्ताम् ह्य. 'अश्रेवयत अश्रेवयेताम् अश्रेवयन्त अ. अशिश्रिवत अशिश्रिवेताम अशिश्रिवन्त प. श्रेवयाञ्चके श्रेवयाञ्चक्राते श्रेवयाञ्चक्रिरे आ. श्रेवयिषीष्ट श्रेवयिषीयास्ताम् श्रेवयिषीरन् श्व. श्रेवयिता श्रेवयितारौ श्रेवयितारः भ. श्रेवयिष्यते श्रेवयिष्येते श्रेवयिष्यन्ते क्रि. अश्रेवयिष्यत अश्रेवयिष्येताम अश्रेवयिष्यन्त धातुरत्नाकर द्वितीय भाग ११६६ ष्ठिवूच् (ष्ठिव्) गतिशोषणयोः। ४६३ ष्ठिवूवदूपाणि । ११६७ क्षिवूच् (क्षिव्) गतिशोषणयोः। ४६४ क्षिवद्रूपाणि । ११६८ इषच् (इष्) गतौ ॥ अथ षान्तः।। मा प्रयोगं विहाय ८३८ एषड्वद्रूपाणि। मा प्रयोगे तु मा भवान् इषिषत् । ॥ अथ सान्ताश्चत्वारः।। ११६९ ष्णसूच् (स्नस्) निरसने । परस्मैपद | व. स्नासयति स्नासयतः स्नासयन्ति स. स्नासयेत् स्नासयेताम् स्नासयेयुः प. स्नासयतु/स्नासयतात् स्नासयताम् स्नासयन्तु ह्य. अस्नासयत् अस्नासयताम् अस्नासयन् अ. असिष्णसत् असिष्णसताम् असिष्णसन् प. स्नासयाञ्चकार स्नासयाञ्चक्रतुः स्नासयाञ्चक्रुः आ. स्नास्यात् स्नास्यास्ताम् स्नास्यासुः श्व. स्नासयिता स्नासयितारौ स्नासयितारः भ. स्नासयिष्यति स्नासयिष्यतः स्नासयिष्यन्ति क्रि. अस्नासयिष्यत् अस्नासयिष्यताम् अस्नासयिष्यन् आत्मनेपद व. स्नासयते स्नासयेते स्नासयन्ते स. स्नासयेत स्नासयेयाताम् स्नासयेरन् प. स्नासयताम् स्नासयेताम् स्नासयन्ताम् ह्य. अस्नासयत अस्नासयेताम् अस्नासयन्त अ. असिष्णसत असिष्णसेताम असिष्णसन्त प. स्नासयाञ्चक्रे स्नासयाञ्चक्राते स्नासयाञ्चक्रिरे आ. स्नासयिषीष्ट स्नासयिषीयास्ताम् स्नासयिषीरन् . स्नासयिता स्नासयितारौ स्नासयितार: भ. स्नासयिष्यते स्नासयिष्येते स्नासयिष्यन्ते क्रि. अस्नासयिष्यत अस्नासयिष्येताम् अस्नासयिष्यन्त ११७० क्नसूच् (क्नस्) हतिदीप्त्योः । परस्मैपद व, क्नसयति क्नसयतः क्नसयन्ति स. क्नसयेत् क्नसयेताम् क्नसयेयु: प. क्नसयतु/क्नसयतात् क्नसयताम् क्नसयन्तु श्रेव्यासुः श्रेवयेरन् phe Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy