________________
णिगन्तप्रक्रिया (दिवादिगण)
ह्य. अतीमयत अतीयेताम्
अतीतिमेताम
तीमयाञ्चक्राते
अ. अतीतिमत
प. तीमयाञ्चक्रे
आ. तीमयिषीष्ट
श्व तीमयिता
भ. तीमयिष्यते
क्रि. अतीमयिष्यत
१९६२ ष्टिमच् (स्तिम्) आर्द्रभावे ।
परस्मैपद
ह्य अस्तेमयत्
अ. अतिष्टिमत
प. स्तेमयाञ्चकार
आ. स्तेयात्
श्व स्तेमयिता
भ. स्तेमयिष्यति
क्रि. अस्तेमयिष्यत्
व. स्तेमयति
स. स्तेयेत्
प. स्तेमयतु / स्तेमयतात्
व. स्तेमयते
स. स्तेमयेत
प. स्तेमयताम्
ह्य. अस्तेमयत
अ. अतिष्टिमत
प. स्तंमयाञ्चक्रे
आ. स्तेमयिषीष्ट
श्व स्तेमयिता
भ. स्तेमयिष्यते
क्रि. अस्तेमयिष्यत
अतीमयन्त
अतीतिमन्त
तीमयाञ्चक्रिरे
तीमयिषीयास्ताम् तीमयिषीरन् अ. अष्ट
तीमयितारः
तीमयिष्यन्ते
अतीमयिष्येताम् अतीभयिष्यन्त
तीमयितारौ
तीमयिष्येते
व. स्तीमयति
Jain Education International
स्तेमयन्ति
स्तेमयेयुः
स्मयताम् स्तेयन्तु
अस्तेमयताम् अस्तेयन्
अतिष्टिमताम्
अतिष्टिमन्
स्तेमयाञ्चक्रतुः
स्तेमयाञ्चक्रुः
स्तेयास्ताम्
स्तेयासुः
स्तेमयितारौ
स्तेमयितारः
स्तेमयिष्यतः
स्तेमयिष्यन्ति
अस्तेमयिष्यताम् अस्तेमयिष्यन्
आत्मनेपद
स्तेमयतः
स्तेयेताम्
स्तेमयेते
स्याताम्
स्तेमयेताम्
अस्मताम्
अतिष्टिताम
स्तेमयाञ्चक्राते
११६३ ष्टीमच् (स्तीम्) आर्द्रभावे ।
परस्मैपद
स्तेमयन्ते
स्तेयेरन्
स्तेमयन्ताम्
अस्तेमयन्त
अतिष्टिमन्त
स्तेमयाञ्चक्रिरे
स्तेमयिषीयास्ताम् स्तेमयिषीरन् स्तेमयितारौ स्तेमयितारः स्तेमयिष्येते स्तेमयिष्यन्ते अस्तेमयिष्येताम् अस्तेमयिष्यन्त
स्तीमयतः
स. स्तीमयेत्
स्तीमयेताम् स्तीमयेयुः
प. स्तीमयतु/स्तीमयतात् स्तीमयताम् स्तीमयन्तु
ह्य अस्तीमयत्
स्तीमयन्ति
प. स्तीमयाञ्चकार
आ. स्तीम्यात्
श्व. स्तीमयिता
भ. स्तीमयिष्यति
क्रि. अस्तीमयिष्यत्
व. स्तीमयते
स. स्तीमयेत
प. स्तीमयताम्
ह्य. अस्तीमयत
अ. अतिष्टिमत
प. स्तीमयाञ्चक्रे
आ. स्तीमयिषीष्ट
श्व स्तीमयिता
भ. स्तीमयिष्यते
क्रि. अस्तीमयिष्यत
आ. सेव्यात्
श्व सेवयिता
भ. सेवयिष्यति
क्रि. असेवयिष्यत्
For Private & Personal Use Only
अस्तीमयताम् अस्तीमयन्
अतिष्टिमन्
अतिष्टिमताम् स्तीमयाञ्चक्रतुः स्तीमयाञ्चक्रुः
स्तीयास्ताम्
स्तीम्यासुः
स्तीभयितारौ
स्तीमयितारः
स्तीभयिष्यतः स्तीमयिष्यन्ति
अस्तीमयिष्यताम् अस्तीमयिष्यन्
आत्मनेपद
स्तीमयेते
स्तीमयन्ते
स्तीमयेयाताम् स्मरन्
स्तीमताम्
स्तीमयन्ताम्
अम्
अस्तीमयन्त
अतिष्टिमेताम
अतिष्टिमन्त
स्तीमयाञ्चक्राते स्टीमयाञ्चक्रिरे स्तीमयिषीयास्ताम् स्तीमयिषीरन् स्तीमयितारौ स्तीमयितार: स्तीमयिष्येते स्तीमयिष्यन्ते अस्तीमयिष्येताम् अस्तीमयिष्यन्त
॥ अथ वान्ताश्चत्वारः ॥
११६४ षिवूच् (सिव्) उतौ ।
व. सेवयति
सेवयत:
स. सेवयेत्
सेवयेताम्
प. सेवयतु/सेवय्तात् सेवयताम्
ह्य असेवयत् असेवयताम्
अ. असीषिवत्
प. सेवयाञ्चकार
परस्मैपद
असीषिवताम्
सेवयाञ्चक्रतुः
सेव्यास्ताम्
सेवयितारौ
सेवयिष्यतः
असेवयिष्यताम्
513
1
सेवयन्ति
सेवयेयुः
सेवयन्तु
असेवयन्
असीषिवन्
सेवयाञ्चक्रुः
सेव्यासुः
सेवयितार:
सेवयिष्यन्ति
असे वयिष्यन्
www.jainelibrary.org