SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (दिवादिगण) ह्य. अतीमयत अतीयेताम् अतीतिमेताम तीमयाञ्चक्राते अ. अतीतिमत प. तीमयाञ्चक्रे आ. तीमयिषीष्ट श्व तीमयिता भ. तीमयिष्यते क्रि. अतीमयिष्यत १९६२ ष्टिमच् (स्तिम्) आर्द्रभावे । परस्मैपद ह्य अस्तेमयत् अ. अतिष्टिमत प. स्तेमयाञ्चकार आ. स्तेयात् श्व स्तेमयिता भ. स्तेमयिष्यति क्रि. अस्तेमयिष्यत् व. स्तेमयति स. स्तेयेत् प. स्तेमयतु / स्तेमयतात् व. स्तेमयते स. स्तेमयेत प. स्तेमयताम् ह्य. अस्तेमयत अ. अतिष्टिमत प. स्तंमयाञ्चक्रे आ. स्तेमयिषीष्ट श्व स्तेमयिता भ. स्तेमयिष्यते क्रि. अस्तेमयिष्यत अतीमयन्त अतीतिमन्त तीमयाञ्चक्रिरे तीमयिषीयास्ताम् तीमयिषीरन् अ. अष्ट तीमयितारः तीमयिष्यन्ते अतीमयिष्येताम् अतीभयिष्यन्त तीमयितारौ तीमयिष्येते व. स्तीमयति Jain Education International स्तेमयन्ति स्तेमयेयुः स्मयताम् स्तेयन्तु अस्तेमयताम् अस्तेयन् अतिष्टिमताम् अतिष्टिमन् स्तेमयाञ्चक्रतुः स्तेमयाञ्चक्रुः स्तेयास्ताम् स्तेयासुः स्तेमयितारौ स्तेमयितारः स्तेमयिष्यतः स्तेमयिष्यन्ति अस्तेमयिष्यताम् अस्तेमयिष्यन् आत्मनेपद स्तेमयतः स्तेयेताम् स्तेमयेते स्याताम् स्तेमयेताम् अस्मताम् अतिष्टिताम स्तेमयाञ्चक्राते ११६३ ष्टीमच् (स्तीम्) आर्द्रभावे । परस्मैपद स्तेमयन्ते स्तेयेरन् स्तेमयन्ताम् अस्तेमयन्त अतिष्टिमन्त स्तेमयाञ्चक्रिरे स्तेमयिषीयास्ताम् स्तेमयिषीरन् स्तेमयितारौ स्तेमयितारः स्तेमयिष्येते स्तेमयिष्यन्ते अस्तेमयिष्येताम् अस्तेमयिष्यन्त स्तीमयतः स. स्तीमयेत् स्तीमयेताम् स्तीमयेयुः प. स्तीमयतु/स्तीमयतात् स्तीमयताम् स्तीमयन्तु ह्य अस्तीमयत् स्तीमयन्ति प. स्तीमयाञ्चकार आ. स्तीम्यात् श्व. स्तीमयिता भ. स्तीमयिष्यति क्रि. अस्तीमयिष्यत् व. स्तीमयते स. स्तीमयेत प. स्तीमयताम् ह्य. अस्तीमयत अ. अतिष्टिमत प. स्तीमयाञ्चक्रे आ. स्तीमयिषीष्ट श्व स्तीमयिता भ. स्तीमयिष्यते क्रि. अस्तीमयिष्यत आ. सेव्यात् श्व सेवयिता भ. सेवयिष्यति क्रि. असेवयिष्यत् For Private & Personal Use Only अस्तीमयताम् अस्तीमयन् अतिष्टिमन् अतिष्टिमताम् स्तीमयाञ्चक्रतुः स्तीमयाञ्चक्रुः स्तीयास्ताम् स्तीम्यासुः स्तीभयितारौ स्तीमयितारः स्तीभयिष्यतः स्तीमयिष्यन्ति अस्तीमयिष्यताम् अस्तीमयिष्यन् आत्मनेपद स्तीमयेते स्तीमयन्ते स्तीमयेयाताम् स्मरन् स्तीमताम् स्तीमयन्ताम् अम् अस्तीमयन्त अतिष्टिमेताम अतिष्टिमन्त स्तीमयाञ्चक्राते स्टीमयाञ्चक्रिरे स्तीमयिषीयास्ताम् स्तीमयिषीरन् स्तीमयितारौ स्तीमयितार: स्तीमयिष्येते स्तीमयिष्यन्ते अस्तीमयिष्येताम् अस्तीमयिष्यन्त ॥ अथ वान्ताश्चत्वारः ॥ ११६४ षिवूच् (सिव्) उतौ । व. सेवयति सेवयत: स. सेवयेत् सेवयेताम् प. सेवयतु/सेवय्तात् सेवयताम् ह्य असेवयत् असेवयताम् अ. असीषिवत् प. सेवयाञ्चकार परस्मैपद असीषिवताम् सेवयाञ्चक्रतुः सेव्यास्ताम् सेवयितारौ सेवयिष्यतः असेवयिष्यताम् 513 1 सेवयन्ति सेवयेयुः सेवयन्तु असेवयन् असीषिवन् सेवयाञ्चक्रुः सेव्यासुः सेवयितार: सेवयिष्यन्ति असे वयिष्यन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy