SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ 512 प. क्षेपयाञ्चक्रे आ. क्षेपयिषीष्ट श्र. क्षेपयिता भ. क्षेपयिष्यते क्रि. अक्षेपयिष्यत ११५९ पुष्पच् (पुष्प) विकसने । परस्मैपद प. पुष्पयाञ्चकार आ. पुष्प्यात् श्व. पुष्पयिता व. पुष्पयति पुष्पयतः स. पुष्पयेत् पुष्पयेताम् प. पुष्पयतु / पुष्पयतात् पुष्पयताम् ह्य. अपुष्पयत् अपुष्पयताम् अ. अपुपुष्पत् अपुपुष्पताम् भ. पुष्पयिष्यति क्रि. अपुष्पयिष्यत् व. पुष्पयते स. पुष्पयेत प. पुष्पयताम् ह्य अपुष्पयत अ. अपुपुष्पत क्षेपयाञ्चक्राते क्षेपयाञ्चक्रिरे क्षेपयिषीयास्ताम् क्षेपयिषीरन् क्षेपयितार: क्षेपयिष्यन्ते अक्षेपयिष्येताम् अक्षेपयिष्यन्त प. पुष्पाञ्च आ. पुष्पयिषीष्ट व. पुष्पयिता भ. पुष्पयिष्यते क्रि. अपुष्पयिष्यत क्षेपयितारौ क्षेपयिष्येते Jain Education International पुष्पयाञ्चक्रतुः पुष्प्यास्ताम् पुष्पयितारौ पुष्पयिष्यतः पुष्पयन्ति पुष्पयेयुः अपुष्पयिष्यताम् अपुष्पयिष्यन् आत्मनेपद पुष्पयितारौ पुष्पयिष्येते पुष्पयन्तु अपुष्पयन् अपुपुष्पन् पुष्पयाञ्चक्रुः पुष्प्यासुः पुष्पयितारः पुष्पयिष्यन्ति पुष्पयेते पुष्पयन्ते पुष्पयेयाताम् पुष्पयेरन् पुष्पताम् पुष्पयन्ताम् अपुष्पयेताम् अपुष्पयन्त अपुपुष्पेताम अपुपुष्पन्त पुष्पाञ्चा पुष्पयाञ्चक्रिरे पुष्पयिषीयास्ताम् पुष्पयिषीरन् पुष्पयितार: पुष्पयिष्यन्ते अपुष्पयिष्यन्त व. तेमयति तेमयतः स. तेमयेत् तेमयेताम् प. तेमयतु/तेमयतात् तेमयताम् अपुष्पयिष्येताम् || अथ मान्ताश्चत्वारः ॥ ११६० तिमच् (तिम्) आद्रभावे । परस्मैपद तेमयन्ति तेमयेयुः यन्तु ह्य. अतेमयत् अ. अतीतिमत् प. तेमयाञ्चकार आ. तेम्यात् श्व. तेमयिता भ. तेमयिष्यति क्रि. अतेमयिष्यत् व. तेमयते स. तेमयेत प. मयताम् ह्य. अतेमयत अ. अतीतिमत प. तेमयाञ्चक्रे आ. तेमयिषीष्ट श्व. तेमयिता भ. तेमयिष्यते क्रि. अतेमयिष्यत ह्य. अतीमयत् अ. अतीतिमत् प. तीमयाञ्चकार आ. तीम्यात् श्व. तीमयिता भ. तीमयिष्यति क्रि. अतीमयिष्यत् अमयताम् अतीतिमताम् तेमयाञ्चक्रतुः व. तीमयते स. तीमयेत प. तीमयताम् म्यास्ताम् For Private & Personal Use Only ते मयितारौ तेमयिष्यतः व. तीमयति स. तीमयेत् म् प. तीमयतु/तीमयतात् तीमयताम् अतीमयताम् अतीतिमताम् तीमयाञ्चक्रतुः अतेमयिष्यताम आत्मनेपद तेमयेते अमयिष्येताम् ११६१ तीमच् (तीम्) आर्द्रभावे । परस्मैपद तेमयितारौ तेमयिष्येते येयाताम् येताम् अतेयेताम् अतेमयन्त अतीतिमेताम अतीतिमन्त मयाञ्चक्राते तेमयाञ्चक्रिरे तेमयिषीयास्ताम् तेमयिषीरन् तेमयितार: तेमयिष्यन्ते धातुरत्नाकर द्वितीय भाग तीमयतः अमयन् अतीतिमन् तेमयाञ्चक्रुः तेम्यासुः तेमयितार: तेमयिष्यन्ति अमयिष्यन् तीम्यास्ताम् तीमयितारौ तीमयिष्यतः तेमयन्ते मयेरन् मयन्ताम् तीमयेते तीमयेयाताम् तीयेताम् तीमयन्ति तीमयेयुः तीमयन्तु अतीमयन् अतीतमन् तीमयाञ्चक्रुः तीम्यासुः तीमयितार: तीमयिष्यन्ति अतीमयिष्यताम् अतीमयिष्यन् आत्मनेपद अते मयिष्यन्त तीमयन्ते तीमयेरन् तीमयन्ताम् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy