SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (दिवादिगण) 511 राधयेयुः श्व. गोधयिता गोधयितारौ गोधयितारः भ. गोधयिष्यते गोधयिष्येते गोधयिष्यन्ते क्रि. अगोधयिष्यत अगोधयिष्येताम अगोधयिष्यन्त ११५६ राधंच् (राध्) वृद्धौ । परस्मैपद व. राधयति . राधयतः राधयन्ति स. राधयेत् राधयेताम् प. राधयतु/राधयतात् राधयताम् राधयन्तु ह्य. अराधयत् अराधयताम् अराधयन् अ. अरीरधत् अरीरधताम् अरीरधन् प. राधयाञ्चकार राधयाञ्चक्रतुः राधयाञ्चक्रुः आ. राध्यात् राध्यास्ताम् राध्यासुः श्व. राधयिता राधयितारौ राधयितार: भ. राधयिष्यति राधयिष्यतः राधयिष्यन्ति क्रि. अराधयिष्यत् अराधयिष्यताम् अराधयिष्यन् आत्मनेपद व. राधयते राधयेते राधयन्ते स. राधयेत राधयेयाताम् राधयेरन् प. राधयताम् राधयेताम् राधयन्ताम् ह्य. अराधयत अराधयेताम् अराधयन्त अ. अरीरधत अरीरधेताम अरीरधन्त प. राधयाञ्चके राधयाञ्चक्राते राधयाञ्चक्रिरे आ. राधयिषीष्ट राधयिषीयास्ताम् राधयिषीरन् श्व. राधयिता राधयितारौ राधयितार: भ. राधयिष्यते राधयिष्येते राधयिष्यन्ते क्रि. अराधयिष्यत अराधयिष्येताम् अराधयिष्यन्त ११५७ व्यधंच् (व्यध्) ताडने । __ परस्मैपद व. व्याधयति व्याधयतः व्याधयन्ति स. व्याधयेत् व्याधयेताम् व्याधयेयुः प. व्याधयतु/व्याधयतात् व्याधयताम् व्याधयन्तु ह्य. अव्याधयत् अव्याधयताम् अव्याधयन् अ. अविव्यधत् अविव्यधताम् अविव्यधन् प. व्याधयाञ्चकार व्याधयाञ्चक्रतुः व्याधयाञ्चक्रुः आ. व्याध्यात् व्याध्यास्ताम् व्याध्यासुः श्व. व्याधयिता व्याधयितारौ व्याधयितारः भ. व्याधयिष्यति व्याधयिष्यतः व्याधयिष्यन्ति क्रि. अव्याधयिष्यत् अव्याधयिष्यताम् अव्याधयिष्यन् आत्मनेपद व. व्याधयते व्याधयेते व्याधयन्ते स. व्याधयेत व्याधयेयाताम् व्याधयेरन् प. व्याधयताम् व्याधयेताम् व्याधयन्ताम् ह्य. अव्याधयत अव्याधयेताम् अव्याधयन्त अ. अविव्यधत अविव्यधेताम अविव्यधन्त प. व्याधयाञ्चक्रे व्याधयाञ्चक्राते व्याधयाञ्चक्रिरे आ. व्याधयिषीष्ट व्याधयिषीयास्ताम् व्याधयिषीरन् श्व. व्याधयिता व्याधयितारौ व्याधयितार: भ. व्याधयिष्यते व्याधयिष्येते व्याधयिष्यन्ते क्रि. अव्याधयिष्यत अव्याधयिष्येताम् अव्याधयिष्यन्त ॥ अथ षान्ताः ॥ ११५८ क्षिपंच (क्षिप्) प्रेरणे। परस्मैपद व. क्षेपयति क्षेपयतः क्षेपयन्ति स. क्षेपयेत् क्षेपयेताम् क्षेपयेयुः प. क्षेपयतु/क्षेपयतात् क्षेपयताम् क्षेपयन्तु ह्य. अक्षेपयत् अक्षेपयताम् अक्षेपयन् अ. अचिक्षिपत् अचिक्षिपताम् अचिक्षिपन् प. क्षेपयाञ्चकार क्षेपयाञ्चक्रतुः क्षेपयाञ्चक्रुः आ. क्षेप्यात् क्षेप्यास्ताम् व. क्षेपयिता क्षेपयितारौ क्षेपयितार: भ. क्षेपयिष्यति क्षेपयिष्यतः क्षेपयिष्यन्ति क्रि. अक्षेपयिष्यत् ___ अक्षेपयिष्यताम् अक्षेपयिष्यन् आत्मनेपद व. क्षेपयते क्षेपयेते . क्षेपयन्ते स. क्षेपयेत क्षेपयेयाताम् क्षेपयेरन् प. क्षेपयताम् क्षेपयेताम् क्षेपयन्ताम् ह्य. अक्षेपयत अक्षेपयेताम अक्षेपयन्त अ. अचिक्षिपत अचिक्षिपेताम अचिक्षिपन्त क्षेप्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy