SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ 502 धातुरत्नाकर द्वितीय भाग नेजयेयुः नंजयः नेजयेत नेजयेम नेजयन्तु नेजयत नेजयाम अनेजयन् अनेजयत अनेजयाम अनीनिजन् अनीनिजत अनीनिजाम नेजयाञ्चक्रुः नेजयाञ्चक्र नेजयाञ्चकम प नेज्यासुः स. नेजयेत् नेजयेताम् नेजयेतम् नेजयेयम् नेजयेव प. नेजयतु/नेजयतात् नेजयताम् नेजय नेजयतात् नेजयतम् नेजयानि नेजयाव ह्य. अनेजयत् अनेजयताम् अनेजयः अनेजयतम् अनेजयम् अनेजयाव अ. अनीनिजत् अनीनिजताम् अनीनिजः अनीनिजतम् अनीनिजम् अनीनिजाव प. नेजयाञ्चकार नेजयाञ्चक्रतुः नेजयाञ्चकर्थ नेजयाञ्चक्रथुः नेजयाञ्चकार-चकरनेजयाञ्चकृव । नेजयाम्बभूव/नेजयामास आ. नज्यात् नेज्यास्ताम् नेज्यास्तम् नेज्यास्व श्व. नेजयिता नेजयितारी नेजयितासि नेजयितास्थः नेजयितास्मि नेजयितास्वः भ. नेजयिष्यति नेजयिष्यतः नेजयिष्यसि नेजयिष्यथ: नेजयिष्यामि नेजयिष्याव: क्रि. अनेजयिष्यत् अनेजयिष्यताम् अनेजयिष्यः अनेजयिष्यतम अनेजयिष्यम् अनेजयिष्याव आत्मनेपद व. नेजयते नेजयेते नेजयसे नेजयेथे नेजये नेजयावहे स. नेजयत नेजयेयाताम् नेजयेथाः नेजयेयाथाम् नेजयेय नेजयेवहि नेजयेमहि नेजयताम् नेजयेताम् नेजयन्ताम् नेजयस्व नेजयेथाम् नेजयध्वम् नेजयै नेजयावहै नेजयामहै ह्य. अनेजयत अनेजयेताम् अनेजयन्त अनेजयथाः अनेजयेथाम् अनेजयध्वम् अनेजये अनेजयावहि अनेजयामहि अ. अनीनिजत अनीनिजेताम अनीनिजन्त अनीनिजथाः अनीनिजेथाम् अनीनिजध्वम् अनीनिजे अनीनिजावहि अनीनिजामहि नेजयाञ्चक्रे नेजयाञ्चक्राते नेजयाञ्चक्रिरे नेजयाञ्चकृषे नेजयाञ्चक्राथे नेजयाञ्चकृढ्वे नेजयाञ्चके नेजयाञ्चकवहे नेजयाञ्चकमहे नेजयाम्बभूव/नेजयामास आ. नेजयिषीष्ट नेजयिषीयास्ताम् नेजयिषीरन् नेजयिषीष्ठाः नेजयिषीयास्थाम् नेजयिषीढ्वम् नेजयिषीध्वम् नेजयिषीय नेजयिषीवहि नेजयिषीमहि श्व. नेजयिता नेजयितारौ नेजयितार: नेजयितासे नेजयितासाथे नेजयिताध्वे नेजयिताहे नेजयितास्वहे नेजयितास्महे भ. नेजयिष्यते नेजयिष्येते नेजयिष्यन्ते नेजयिष्यसे नेजयिष्येथे नेजयिष्यध्वे नेजयिष्ये नेजयिष्यावहे नेजयिष्यामहे क्रि. अनेजयिष्यत अनेजयिष्येताम् अनेजयिष्यन्त अनेजयिष्यथाः अनेजयिष्येथाम् अनेजयिष्यध्वम् अनेजयिष्ये अनेजयिष्यावहि अनेजयिष्यामहि ११४२ विजुङ्की (विज्) पृथग्भावे । परस्मैपद व. वेजयति वेजयतः वेजयन्ति स. वेजयेत् वेजयेताम् प. वेजयतु/वेजयतात् वेजयताम् ह्य. अवेजयत् अवेजयताम् अवेजयन् अ. अवीविजत् अवीविजताम् अवीविजन् | प. वेजयाञ्चकार वेजयाञ्चक्रतुः वेजयाञ्चक्रुः नेज्याः नज्यासम् नेज्यास्त नेज्यास्म नेजयितारः नेजयितास्थ नेजयितास्मः नेजयिष्यन्ति नेजयिष्यथ नेजयिष्यामः अनेजयिष्यन् अनेजयिष्यत अनेजयिष्याम वेजयेयुः वेजयन्तु नेजयन्ते नेजयध्वे नेजयामहे नेजयेरन् नेजयेध्वम् नजपत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy