SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (अदादिगण) 501 हेपयेयुः हेप्यासुः आ. भाययिषीष्ट भाययिषीयास्ताम् भाययिषीरन् स. पारयेत् पारयेताम् पारयेयुः श्व. भाययिता भाययितारौ भाययितारः प. पारयत/पारयतात पारयताम' पारयन्तु भ. भाययिष्यते भाययिष्येते भाययिष्यन्ते ह्य. अपारयत् अपारयताम् अपारयन् क्रि. अभाययिष्यत अभाययिष्येताम् अभाययिष्यन्त अ. अपीपरत् अपीपरताम् अपीपरन् हेतुकर्तृतो भये वर्तमानस्य णौ बिभेतेषू चेत्यात्वे भीषादेशे | प. पारयाञ्चकार । पारयाञ्चक्रतुः पारयाञ्चक्रुः आत्मनेपदे च मुण्डो भापते मुण्डो भीषयते। करणाद्धये तु आ. पार्यात् पार्यास्ताम् पार्यासुः कुचिकयैनं भाययति। श्व. पारयिता पारयितारौ पारयितारः ११३३ ह्रींक् (ह्री) लजायाम् । भ. पारयिष्यति पारयिष्यतः पारयिष्यन्ति परस्मैपद क्रि. अपारयिष्यत् अपारयिष्यताम् अपारयिष्यन् व. हेपयति हृपयत: हेपयन्ति आत्मनेपद स. रापयेत् हेपयेताम् व. पारयते पारयेते पारयन्ते प. हेपयतु/हृपयतात् हृपयताम् हेपयन्तु स. पारयेत पारयेयाताम् पारयेरन् ह्य. अहेपयत् अहेपयताम् अहृपयन् प. पारयताम् पारयेताम् पारयन्ताम् अ. अजिह्रिपत् अजिहिपताम् अजिहिपन् ह्य. अपारयत अपारयेताम् अपारयन्त प. हेपयाञ्चकार हृपयाञ्चक्रतुः हेपयाञ्चक्रुः अ. अपीपरत अपीपरेताम अपीपरन्त आ. हृप्यात् हेप्यास्ताम् प. पारयाञ्चके पारयाञ्चक्राते पारयाञ्चक्रिरे श्व. हेपयिता हेपयितारौ हेपयितारः आ. पारयिषीष्ट पारयिषीयास्ताम् पारयिषीरन् भ. हेपयिष्यति हेपयिष्यतः हेपयिष्यन्ति श्व. पारयिता पारयितारौ पारयितार: क्रि. अहेपयिष्यत् अहेपयिष्यताम् अहेपयिष्यन् भ. पारयिष्यते पारयिष्येते पारयिष्यन्ते आत्मनेपद क्रि. अपारयिष्यत अपारयिष्येताम् अपारयिष्यन्त व. हृपयते हेपयेते हेपयन्ते ११३५ ऋक् (ऋ) गतौ। २६ वद्रूपाणि ॥ अथादन्ताः।। स. हृपयेत हृपयेयाताम् हृपयेरन् ११३६ ओहांड्फ् (हा) गतौ। ११३१ ओहांक्वद्रूपाणि।। प. हेपयताम् हेपयेताम् हेपयन्ताम् ११३७ माड्क् (म) मानशब्दयोः। ६३ मेंड्वद्रूपाणि।। ह्य. अहेपयत अहृपयेताम् अखूपयन्त ११३८ डुदांग्क् (दा) दाने ७ दाम्वद्रूपाणि।। अ. अजिह्रिपत अजिहिपेताम अजिहिपन्त ११३९ डुधांग्क् (धा) धारणे। २८ टधेवदूपाणि ॥ अथ प. हृपयाञ्चके हेपयाञ्चक्राते हेपयाञ्चक्रिरे ऋदन्तः।। ११४० टुडु,ग्क् (भृ) पोषणे च। ८८६ आ. रापयिषीष्ट हेपयिषीयास्ताम् हेपयिषीरन् ग्वद्रूपाणि ॥ २. ढेपयिता हेपयितारौ हेपयितार: ॥ अथ जान्तौ ॥ भ. हेपयिष्यते हेपयिष्येते हेपयिष्यन्ते ११४१ णिजङ्की (निज्) शौचे। क्रि. अढेपयिष्यत अहेपयिष्येताम् अहेपयिष्यन्त परस्मैपद ॥ अथ ऋदन्तौ ॥ . व. नेजयति नेजयन्ति ११३४ पृक् (पृ) पालनपूरणयोः । परस्मैपद नेजयसि नेजयथः नेजयामि नेजयावः नेजयामः व. पारयति पारयत: पारयन्ति नेजयतः नेजयथ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy