SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ 500 धातुरत्नाकर द्वितीय भाग हापयाञ्चकार-चकर हापयाञ्चकृव हापयाञ्चकम हापयाम्बभव/हापयामास आ. हापयिषीष्ट हापयिषीयास्ताम् हापयिषीरन् हापयिषीष्ठाः हापयिषीयास्थाम् हापयिषीढ्वम् हापयिषीध्वम् हापयिषीय हापयिषीवहि हापयिषीमहि श्व. हापयिता हापयितारौ हापयितार: हापयितासे हापयितासाथे हापयिताध्वे हापयिताहे हापयितास्वहे हापयितास्महे भ. हापयिष्यते हापयिष्येते हापयिष्यन्ते हापयिष्यसे हापयिष्येथे हापयिष्यध्वे हापयिष्ये हापयिष्यावहे हापयिष्यामहे | क्रि. अहापयिष्यत अहापयिष्येताम अहापयिष्यन्त अहापयिष्यथाः अहापयिष्येथाम् अहापयिष्यध्वम् अहापयिष्ये अहापयिष्यावहि अहापयिष्यामहि ॥ अथेदन्ताः ॥ ११३२ विभीक् (भी) भये । आ. हाप्यात् हाप्यास्ताम् हाप्यासुः हाप्या: हाप्यास्तम् हाप्यास्त हाप्यासम् हाप्यास्व हाप्यास्म श्व. हापयिता हापयितारौ हापयितारः हापयितासि हापयितास्थः हापयितास्थ हापयितास्मि हापयितास्व: हापयितास्मः भ. हापयिष्यति हापयिष्यतः हापयिष्यन्ति हापयिष्यसि हापयिष्यथ: हापयिष्यथ हापयिष्यामि हापयिष्याव: हापयिष्यामः क्रि. अहापयिष्यत् अहापयिष्यताम् अहापयिष्यन् अहापयिष्यः अहापयिष्यतम् अहापयिष्यत अहापयिष्यम् अहापयिष्याव अहापयिष्याम आत्मनेपद व. हापयते हापयेते हापयन्ते हापयसे हापयेथे हापयध्वे हापये हापयावहे हापयामहे स. हापयेत हापयेयाताम् हापयेरन् हापयेथाः हापयेयाथाम् हापयेध्वम हापयेय हापयेवहि हापयेमहि प. हापयताम् हापयेताम् हापयन्ताम् हापयस्व हापयेथाम् हापयध्वम् हापयै हापयावहै हापयामहै ह्य. अहापयत अहापयेताम् अहापयन्त अहापयथा: अहापयेथाम् अहापयध्वम् अहापये अहापयावहि अहापयामहि अ. अजीहपत अजीहपेताम अजीहपन्त अजीहपथाः अजीहपेथाम् अजीहपध्वम् अजीहपे अजीहपावहि अजीहपामहि हापयाञ्चक्रे हापयाञ्चक्राते हापयाञ्चक्रिरे हापयाञ्चकृषे हापयाञ्चक्राथे हापयाञ्चकृट्वे हापयाञ्चक्रे हापयाञ्चकृवहे हापयाञ्चकृमहे हापयाम्बभूव/हापयामास परस्मैपद व. भाययति भाययत: भाययन्ति स. भाययेत् भाययेताम् भाययेयुः प. भाययतु/भाययतात्भाययताम् भाययन्तु ह्य. अभाययत् अभाययताम् अभाययन् अ. अबीभयत् अबीभयताम् अबीभयन् प. भाययाञ्चकार भाययाञ्चक्रतुः भाययाञ्चक्रुः आ. भाय्यात् भाय्यास्ताम् , भाय्यासुः श्व. भाययिता भाययितारौ भाययितार: भ. भाययिष्यति भाययिष्यतः भाययिष्यन्ति क्रि. अभाययिष्यत् अभाययिष्यताम् अभाययिष्यन् आत्मनेपद व. भाययते भाययेते भाययन्ते स. भाययेत भाययेयाताम् भाययेरन् प. भाययताम् भाययेताम् भाययन्ताम् ह्य. अभाययत अभाययेताम् अभाययन्त अ. अबीभयत अबीभयेताम अबीभयन्त प. भाययाञ्चके भाययाञ्चक्राते भाययाश्चक्रिरे Jain Education International For Private & Personal use only . www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy