SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (अदादिगण) 503 वेज्यासुः प. वेषयाञ्चके आ. वेषयिषीष्ट श्व. वेषयिता भ. वेषयिष्यते क्रि. अवेषयिष्यत वेषयाञ्चक्राते वेषयिषीयास्ताम् वेषयितारौ वेषयिष्येते अवेषयिष्येताम् वेषयाञ्चक्रिरे वेषयिषीरन् वेषयितार: वेषयिष्यन्ते अवेषयिष्यन्त आ. वेज्यात् वेज्यास्ताम् श्व. वेजयिता वेजयितारौ वेजयितार: भ. वेजयिष्यति वेजयिष्यतः वेजयिष्यन्ति क्रि. अवेजयिष्यत् अवेजयिष्यताम् अवेजयिष्यन् आत्मनेपद व. वेजयते वेजयेते वेजयन्ते स. वेजयेत वेजयेयाताम् वेजयेरन् प. वेजयताम् वेजयेताम् वेजयन्ताम् अवेजयत अवेजयेताम् अवेजयन्त अ. अवीविजत अवीविजेताम अवीविजन्त प. वेजयाञ्चके वेजयाञ्चक्राते वेजयाञ्चक्रिरे आ. वेजयिषीष्ट वेजयिषीयास्ताम् वेजयिषीरन् . वेजयिता वेजयितारौ वेजयितारः भ. वेजयिष्यते वेजयिष्येते वेजयिष्यन्ते क्रि. अवेजयिष्यत अवेजयिष्येताम् अवेजयिष्यन्त ॥ अथ पान्तः ॥ ११४३ बिष्लुङ्की (विष्) व्याप्तौ । परस्मैपद व. वेषयति वेषयन्ति स. वषयेत् वेषयेताम् वेषयेयुः प. वेषयतु/वेषयतात् वेषयताम् ह्य. अवेषयत् अवेषयताम् अवेषयन् अ. अवीविषत् अवीविषताम् अवीविषन् प. वषयाञ्चकार वेषयाञ्चक्रतुः वेषयाञ्चक्रुः आ. वेष्यात् वेष्यास्ताम् वेष्यासुः श्व. वषयिता वेषयितारौ वेषयितारः भ. वेषयिष्यति वेषयिष्यतः वेषयिष्यन्ति क्रि. अवेषयिष्यत् अवेषयिष्यताम् अवेषयिष्यन् आत्मनेपद व. वेषयते वेषयेते वेषयन्ते स. वेषयेत वेषयेयाताम् वेषयेरन् प. वेषयताम् वेषयेताम् वेषयन्ताम् ह्य, अवेषयत अवेषयेताम् अवेषयन्त अ. अवीविषत अवीविषेताम अवीविषन्त अत्रान्यैरन्येऽप्येकादशाधीयन्ते। धृ क्षरणदीप्त्योः। हृ प्रसह्यकरणे। सृ गतौ। भस भर्त्सनदीप्त्योः । किकितौ ज्ञाने। तुर त्वरणे। धिष शब्दे। धन धान्ये। जन जनने। गा स्तुतानिति। ते त्वलौकिकत्वादस्माभिरुषेक्षिताः। श्रीमत्तपोगणगगनाङ्गणगगनमणि __ सार्वसार्वज्ञशासनसार्वभौमतीर्थरक्षणपरायणविद्यापीठादिप्रस्थानपञ्चकसमाराधक संविग्नशाखीय-आचार्यचूडामणिअखण्डविजयश्रीमद्गुरुराजश्रीविजयनेमिसूरीश्वरचरणेन्दिरामन्दिरेन्दिन्दिरायमाणान्तिषन्मुनिलावण्यविजयविरचितस्य धातुरत्नाकरस्य णिगन्तरूपपरम्पराप्रकृतिनिरूपणे द्वितीयभागे अदादिगणः संपूर्णः। वेषयत: वेषयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy