SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ 584 धातुरत्नाकर द्वितीय भाग देवयाम: देवयेयुः देवये: ॥ अथ दिवादयः ॥ अदेवयिष्यम् अदेवयिष्याव अदेवयिष्याम ११४४ दिवूच् (दिव्) क्रीडाजयेच्छापणिद्युतिस्तुतिनतिषु। आत्मनेपद परस्मैपद व. देवयते देवयेते देवयन्ते व. देवयति देवयतः देवयन्ति देवयसे देवयेथे देवयध्वे देवयसि देवयथ: देवयथ देवये देवयावहे देवयामहे देवयामि देवयावः स. देवयेत देवयेयाताम् देवयेरन् स. देवयेत् देवयेताम् देवयेथाः देवयेयाथाम् देवयेध्वम् देवयेतम् देवयेत देवयेय देवयेवहि देवयेमहि देवयेयम् देवयेव देवयेम प. देवयताम् । देवयेताम् देवयन्ताम् देवयस्व प. देवयतु/देवयतात् देवयताम् देवयन्तु देवयेथाम् देवयध्वम् देवयै देवयामहै देवय देवयतात् देवयतम् देवयावहै देवयत ह्य. अदेवयत देवयाम देवयाव देवयानि अदेवयेताम् अदेवयन्त अदेवयेथाम अदेवयथाः अदेवयध्वम् ह्य. अदेवयत् अदेवयताम् अदेवयन् अदेवये अदेवयावहि अदेवयामहि अदेवयः अदेवयतम् अदेवयत अ. अदीदिवत अदीदिवेताम अदीदिवन्त अदेवयम् अदेवयाव अदेवयाम अदीदिवथाः अदीदिवेथाम् अदीदिवध्वम् अ. अदीदिवत् अदीदिवतान अदीदिवन् अदीदिवे अदीदिवावहि अदीदिवामहि अदीदिवः अदीदिवतम् अदीदिवत | प. देवयाञ्चक्रे देवयाञ्चक्राते देवयाञ्चक्रिरे अदीदिवम् अदीदिवाव अदीदिवाम देवयाञ्चक देवयाञ्चक्राथे देवयाञ्चकृढ्वे प. देवयाञ्चकार देवयाञ्चक्रतुः देवयाञ्चके देवयाञ्चकृवहे देवयाञ्चकृमहे देवयाञ्चकर्थ देवयाञ्चक्रथु: देवयाञ्चक्र देवयाम्बभूव/देवयामास देवयाञ्चकार-चकर देवयाञ्चकव देवयाञ्चकम आ. देवयिषीष्ट देवयिषीयास्ताम् देवयिषीरन् देवयाम्बभूव/देवयामास देवयिषीष्ठाः देवयिषीयास्थाम् देवयिषीढ्वम् आ. देव्यात् देव्यास्ताम् देवयिषीध्वम् देव्यास्तम् देव्यास्त देवयिषीय देवयिषीवहि देवयिषीमहि देव्यासम् देव्यास्व देव्यास्म श्व. देवयिता देवयितारौ देवयितार: श्व. देवयिता देवयितारौ देवयितारः देवयितासे देवयितासाथे देवयिताध्वे देवयितासि देवयितास्थ: देवयितास्थ देवयिताहे देवयितास्वहे देवयितास्महे देवयितास्मि देवयितास्वः देवयितास्मः भ. देवयिष्यते देवयिष्येते देवयिष्यन्ते भ. देवयिष्यति देवयिष्यतः देवयिष्यन्ति देवयिष्यसे देवयिष्येथे देवयिष्यध्वे देवयिष्यसि देवयिष्यथ: देवयिष्यथ देवयिष्ये देवयिष्यावहे देवयिष्यामहे देवयिष्यामि देवयिष्याव: देवयिष्यामः क्रि. अदेवयिष्यत अदेवयिष्येताम् अदेवयिष्यन्त क्रि. अदेवयिष्यत् अदेवयिष्यताम् । अदेवयिष्यन् अदेवयिष्यथाः अदेवयिष्येथाम् । अदेवयिष्यध्वम् अदेवयिष्यः अदेवयिष्यतम् अदेवयिष्यत अदेवयिष्ये अदेवयिष्यावहि अदेवयिष्यामहि देवयाञ्चक्रुः देव्यासुः देव्या: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy