SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) प. ह्य. अ. अवेसयत अविवेसत वेसयाञ्चक्रे आ. वेसयिषीष्ट व. वेसयिता भ. वेसयिष्यते क्रि. अवेसयिष्यत प. व. स. प. ह्य. अ. भ. शासयति शासयत: शासयन्ति शासयेत् शासयेताम् शासयेयुः शासयतु / शासयतात् शासयताम् शासयन्तु अशासयत् अशासयताम् अशासयन् अशीशसत् अशीशसताम् अशीशसन् प. शासयाञ्चकार शासयाञ्चक्रुः आ. शास्यात् शास्यासुः व. शासयिता शासयितार: शासयिष्यति शासयिष्यतः शासयिष्यन्ति वह क्रि. अशासयिष्यत् व. स. साम् प. आ. व. प. शासयताम् ह्य. अशासयत अ. अशीशसत शासयाञ्चक्रे शासयिषीष्ट शासयिता शासयिष्यते अशासयिष्यत भ. क्रि. ५४९ शसू (शस्) हिंसायाम् । परस्मैपद शासयते शासयेत वेसयेताम् अवेसयेताम् अविवेसेताम् वेसयाञ्चक्राते वेसयन्ताम् अवेसयन्त अविवेसन्त वेसयाञ्चक्रिरे वेसयिषीयास्ताम् वेसयिषीरन् वेसयितारौ वेसयितार: वेसयिष्येते वेसयिष्यन्ते अवेसयिष्येताम् अवेसयिष्यन्त Jain Education International शासयाञ्चक्रतुः शास्यास्ताम् शासयितारौ व. स. प. ह्य. अ. शासयन्ते शासयेयाताम् शासयेरन् शासयेताम् शासयन्ताम् अशासयेताम् अशासयन्त अशीशसेताम् अशीशसन्त शासयाञ्चक्राते शासयाञ्चक्रिरे शासयिषीयास्ताम् शासयिषीरन् शासयितारौ शासयितार: शासयिष्येते शासयिष्यन्ते अशासयिष्येताम् अशासयिष्यन्त . प. शंसयाञ्चकार आ. शंस्यात् शंसयिता भ. शंसयिष्यति क्रि. अशंसयिष्यत् अशासयिष्यताम् अशासयिष्यन् भ. आत्मनेपद शासयेते शंसयति शंसयेत् ५५० शंसू (शंस्) स्तुतौ च । परस्मैपद शंसयत: शंसयेताम् शंसयतु / शंसयतात् शंसयताम् अशंसयत् अशंसयताम् अशशंसत् अशशंसताम् शंसयाञ्चक्रतुः शंस्यास्ताम् शंसयितारौ शंसयिष्यतः व. शंसयते स. शंसयेत प. शंसयताम् ह्य. अशंसयत अ. अशशंसत प. शंसयाञ्चक्रे शंसयिषीष्ट आ. व. शंसयिता व. शंसयिष्यते क्रि. अशंसयिष्यत प. मेहयति मेहसि मेहयामि स. मेहत् मेहये: For Private & Personal Use Only अशंसयिष्यताम् अशंसयिष्यन् आत्मनेपद शंसयेते परस्मैपद शंसयन्ति शंसयेयुः शंसयन्तु अशंसयन् अशशंसन् शंसयाञ्चक्रुः शंस्यासुः शंसयितार: शंसयिष्यन्ति शंसयेयाताम् शंसयेताम् अशंसयेताम् अशशंसेताम् अशशंसन्त शंसयाञ्चक्राते शंसयाञ्चक्रिरे शंसयिषीयास्ताम् शंसयिषीरन् शंसयितारौ शंसयितार: शंसयिष्येते शंसयिष्यन्ते अशंसयिष्येताम् अशंसयिष्यन्त ॥ अथ हान्ताः पञ्चदश ।। ५५१ मिहं (मिह) सेचने । मेहयत: मेहयथ: मेहयाव: मेहयेताम् मेहयेतम् मेहयेव मेहयेयम् मेहयतु / मेहयतात् मेहयताम् मेहय/मेहयतात् मेहयतम् शंसयन्ते शंसयेरन् शंसयन्ताम् अशंसयन्त 241 मेहयन्ति मेहयथ मेहयामः मेहयेयुः मेहत मेहम मेहयन्तु मेहयत www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy