SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ 240 क्रि. टंलंल एवं मं वर्त ह्य. अहासयत् अ. अजीहसत् व. हासयतः स. हासताम् प.. हासयतु/ हासयतात् हासयताम् घासयिष्यसे घासयिष्येथे घासयिष्यध्वे ह्य. अपेसयत् अ. अपिपेसत् घासयिष्ये घासयिष्यावहे घासयिष्यामहे अघासयिष्यत अघासयिष्येताम् अघासयिष्यन्त प. पेसयाञ्चकार अघासयिष्यथाः अघासयिष्येथाम् अघासयिष्यध्वम् अघासयिष्ये अघासयिष्यावहि अघासयिष्यामहि आ. पेस्यात् व पेसयिता ५४५ हसे (हस्) हसने । आ. हासयति हासयेत् प. हासयाञ्चकार भ. हास्यात् हासयिता हासयिष्यति क्रि. अहासयिष्यत् व. स. प. हासयते हासयेत व. स. प. हासयताम् ह्य. अहासयत अ. अजीहसत प. हासयाञ्चक्रे आ. हासयिषीष्ट व. हासयिता हासयिष्यते परस्मैपद हासयन्ति हासयेयुः हासयन्तु अहासयन् अजीहसन् हासयाञ्चक्रतुः हासयाञ्चक्रुः हास्यास्ताम् हास्यासुः हासयितारौ हासयितार: हासयिष्यतः हासयिष्यन्ति अहासयिष्यताम् अहासयिष्यन् आत्मनेपद हासयेते Jain Education International अहासयताम् अजीहसताम् भ. क्रि. अहासयिष्यत अहासयिष्येताम् अहासयिष्यन्त ५४६ पिसृ (पिस्) गतौ । हासयितारौ हासयिष्येते हासयन्ते हासयेयाताम् हासन् हासताम् हासयन्ताम् अहासयेताम् अहासयन्त अजीहसेताम् अजीहसन्त हासयाञ्चक्राते हासयाञ्चक्रिरे प. हासयिषीयास्ताम् हासयिषीरन् हासयितारः हासयिष्यन्ते परस्मैपद पेसयति पेसयतः पेसयेत् पेसयेताम् पेसयतु / पेसयतात् पेसयताम् भ. पेसयिष्यति क्रि. अपेसयिष्यत् पेसयन्ति पेसयेयुः पेसयन्तु व. स. प. ह्य. अ. अपिपेसत प. पेसयाञ्चक्रे आ. पेसयिषीष्ट श्व. पेसयिता भ. पेसयिष्यते क्रि. अपेसयिष्यत व. वेसयति स. वेसयेत् तं त पेसयते श्व. प. वेसयाञ्चकार आ. वेस्यात् भ. HTM पेसयताम् अपेसयत वं वेसयत: वेताम् वेस / वेसयतात् वेसयताम् ह्य. अवेसयत् अवेसयताम् अ. अविवेसत् व. स. क्रि. अवेसयिष्यत् वेसयिता वेसयिष्यति वेसयते वेसयेत धातुरत्नाकर द्वितीय भाग अपेसयन् अपिपेसन् पेसयाञ्चक्रुः पेस्यासुः पेसयितार: पेसयिष्यन्ति अपेसयिष्यताम् अपेसयिष्यन् आत्मनेपद पेसयेते For Private & Personal Use Only असम् अपिपेसताम् पेसयाञ्चक्रतुः पेयास्ताम् पेसयितारौ पेसयिष्यतः पेसयितारौ पेसयिष्येते अपेसयिष्येताम् ५४७ ५४८ वेस (वेस्) गतौ । पेसयेयाताम् पेसयेताम् अपेसताम् अपिपेसेताम् पेसयाञ्चक्राते पेसयाञ्चक्रिरे पेसयिषीयास्ताम् पेसयिषीरन् पेसयितार: पेसयिष्यन्ते अपेसयिष्यन्त परस्मैपद पेसयन्ते पेसयेरन् पेसयन्ताम् अपेसयन्त अपिपेसन्त वेसयन्ति वेयुः वेसयन्तु अवेसयन् अविवेसताम् अविवेसन् वेसयाञ्चक्रतुः वेसयाञ्चक्रुः वेस्यास्ताम् वेस्यासुः वेसयितारौ वेसयितारः वेसयिष्यतः वेसयिष्यन्ति अवेसयिष्यताम् अवेसयिष्यन् आत्मनेपद वेसयेते वेसयेयाताम् वेसयन्ते वेसयेरन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy