SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 239 अ. अलीलसत अलीलसेताम् अलीलसन्त लासयाञ्चक्रे लासयाञ्चक्राते लासयाञ्चक्रिरे लासयिषीष्ट लासयिषीयास्ताम लासयिषीरन श्व. लासयिता लासयितारौ लासयितारः भ. लासयिष्यते लासयिष्येते लासयिष्यन्ते क्रि. अलासयिष्यत अलासयिष्येताम् अलासयिष्यन्त ५४४ घस्ल (घस्) अदने। परस्मैपद व. घासयति घासयतः घासयन्ति घासयसि घासयथ: घासयथ घासयामि घासयाव: घासयामः स. घासयेत् घासयेताम् घासयेयुः घासयेः घासयेतम् घासयेत घासयेयम् घासयेव घासयेम प. घासयतु/घासयतात् घासयताम् घासयन्तु घासय/घासयतात् घासयतम् घासयत घासयानि घासयाव घासयाम ह्य. अघासयत् अघासयताम् अघासयन् अघासयः अघासयतम् अघासयत अघासयम् अघासयाव अघासयाम अ. अजीघसत् अजीघसताम् अजीघसन् अजीघसः अजीघसतम् अजीघसत अजीघसम् अजीघसाव अजीघसाम घासयाञ्चकार घासयाञ्चक्रतुः घासयाञ्चक्रुः घासयाञ्चकर्थ घासयाञ्चक्रथुः घासयाञ्चक्र घासयाञ्चकार/चकर घासयाञ्चकृव घासयाञ्चकृम घासयाम्बभूव/घासयामास आ. घास्यात् घास्यास्ताम् घास्यासुः घास्याः घास्यास्तम् घास्यास्त घास्यासम् घास्यास्व घास्यास्म घासयिता घासयितारौ घासयितार: घासयितासि घासयितास्थः घासयितास्थ घासयितास्मि घासयितास्वः घासयितास्मः भ. घासयिष्यति घासयिष्यतः घासयिष्यन्ति घासयिष्यसि घासयिष्यथ: घासयिष्यथ घासयिष्यामि घासयिष्याव: घासयिष्याम: [क्रि. अघासयिष्यत् अघासयिष्यताम् अघासयिष्यन् अघासयिष्यः अघासयिष्यतम अघासयिष्यत अघासयिष्यम् अघासयिष्याव अघासयिष्याम आत्मनेपद घासयते घासयेते घासयन्ते घासयसे घासयेथे घासयध्वे घासये घासयावहे घासयामहे स. घासयेत घासयेयाताम् घासयेरन् घासयेथाः घासयेयाथाम् घासयेध्वम् घासयेय घासयेवहि घासयेमहि घासयताम् घासयेताम् घासयन्ताम् घासयस्व घासयेथाम् घासयध्वम् घासयै घासयावहै घासयामहै अघासयत अघासयेताम् अघासयन्त अघासयथाः अघासयेथाम् अघासयध्वम् अघासये अघासयावहि अघासयामहि अ. अजीघसत अजीघसेताम् अजीघसन्त अजीघसथाः अजीघसेथाम् अजीघसध्वम् अजीघसे अजीघसावहि अजीघसामहि घासयाश्चके घासयाञ्चक्राते घासयाञ्चक्रिरे घासयाञ्चकृषे घासयाञ्चक्राथे घासयाञ्चकृढ्वे घासयाञ्चक्रे घासयाञ्चकृवहे घासयाञ्चकृमहे घासयाम्बभूव/घासयामास आ. घासयिषीष्ट घासयिषीयास्ताम् घासयिषीरन् घासयिषीष्ठाः घासयिषीयास्थाम् घासयिषीढ्वम् घासयिषीध्वम् घासयिषीय घासयिषीवहि घासयिषीमहि श्व. घासयिता घासयितारौ घासयितार: घासयितासे घासयितासाथे घासयिताध्वे घासयिताहे घासयितास्वहे घासयितास्महे भ. घासयिष्यते घासयिष्येते घासयिष्यन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy